SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ मूलाराधना अच्छोणि संघांसरिणो मिच्छन्तणिकाचणेण पडिदाई || कालगदो विय संतो जादो सो दीहसंसारे || ७३२ ॥ मिश्रयास्वोत्कर्षनः संघ श्रीसंज्ञस्य विलोचने । गलिते प्राप्तकालेोपि यातोऽसौ दीर्घसंसृतिम् ॥ ७६० ॥ विजयोदया अच्छीणि अक्षिणी । संघ लिरिणो संघ श्रीसंशितस्य मिच्छणिकाच पेण मिध्यात्यप्रकर्षेण । पडदाणि पतिजन्मनि । कालगदी विय संतो मृत्यादि । जाओ सो जातोऽसी । वह संसारे दीर्घसंसारे ॥ तदेवोपाख्यानेन यति I मूलारा - संघसिरिणो संघ श्रीसंशितस्यामात्यम्य मिच्छत्तणिकावणेण मिध्यात्व प्रकर्षेण | कागदो मृतः ॥ अर्थ- संघश्री नामक प्रधान की आखें तीत्र मिध्यात्व से नष्ट हुई और मरणके अनंतर वह दीर्घ संसारी हुआ. कर्तव्येति । कडुगम्मि अणिव्वलिदम्मि दुद्धिए कडुगमेव जह खीरं ॥ होदि णिहिदं तु णिव्वलियम्म य मधुरं सुगंधं च ॥ ७३१ || eghsoryनि क्षीरं यथा नश्यत्यशोधिते ॥ शोधिते जायते हृद्यं मधुरं पुष्टिकारणम् ॥ ७६१ ।। यदि नाम उपगतमिध्यात्वोऽस्मि तथापि दुर्धरं चारित्रमनुष्ठितं मया तदस्माभिस्तरणे समर्थमित्याशा न विजयोदया कडुगम्मि दुदिप कटुकालाव्यां । अणिव्यलिम अशुद्धाय विडिदे खीरं निक्षितं क्षीरं । जहा कड़गमेत्र होदि यथा फट्टकरसमेव भवति । एवकारेण माधुर्यव्यावृत्तिः क्रियते । विश्वलिदम्मि य शुद्धायामलायां । निविदं निक्षितं क्षीरं जद मधुरं दोष सुगंधं । यथा मधुरं भवति सुरभि ॥ मिथ्यात्वाविष्टोऽपि दुश्चरतपञ्चारित्राद्याचरणादस्माभिस्तरिष्यामीत्याशां निरसितुं दृष्टांतपुरःसरं गाया नोत्तरमाह मूलारा - अणिम्मलिदम्मि अशोधिते । दुद्धिएणे तुंबके । भावास ६ ९०४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy