________________
मूलाराधना
अच्छोणि संघांसरिणो मिच्छन्तणिकाचणेण पडिदाई || कालगदो विय संतो जादो सो दीहसंसारे || ७३२ ॥ मिश्रयास्वोत्कर्षनः संघ श्रीसंज्ञस्य विलोचने ।
गलिते प्राप्तकालेोपि यातोऽसौ दीर्घसंसृतिम् ॥ ७६० ॥
विजयोदया अच्छीणि अक्षिणी । संघ लिरिणो संघ श्रीसंशितस्य मिच्छणिकाच पेण मिध्यात्यप्रकर्षेण । पडदाणि पतिजन्मनि । कालगदी विय संतो मृत्यादि । जाओ सो जातोऽसी । वह संसारे दीर्घसंसारे ॥
तदेवोपाख्यानेन यति
I
मूलारा - संघसिरिणो संघ श्रीसंशितस्यामात्यम्य मिच्छत्तणिकावणेण मिध्यात्व प्रकर्षेण | कागदो मृतः ॥ अर्थ- संघश्री नामक प्रधान की आखें तीत्र मिध्यात्व से नष्ट हुई और मरणके अनंतर वह दीर्घ संसारी हुआ.
कर्तव्येति ।
कडुगम्मि अणिव्वलिदम्मि दुद्धिए कडुगमेव जह खीरं ॥
होदि णिहिदं तु णिव्वलियम्म य मधुरं सुगंधं च ॥ ७३१ || eghsoryनि क्षीरं यथा नश्यत्यशोधिते ॥
शोधिते जायते हृद्यं मधुरं पुष्टिकारणम् ॥ ७६१ ।।
यदि नाम उपगतमिध्यात्वोऽस्मि तथापि दुर्धरं चारित्रमनुष्ठितं मया तदस्माभिस्तरणे समर्थमित्याशा न
विजयोदया कडुगम्मि दुदिप कटुकालाव्यां । अणिव्यलिम अशुद्धाय विडिदे खीरं निक्षितं क्षीरं । जहा कड़गमेत्र होदि यथा फट्टकरसमेव भवति । एवकारेण माधुर्यव्यावृत्तिः क्रियते । विश्वलिदम्मि य शुद्धायामलायां । निविदं निक्षितं क्षीरं जद मधुरं दोष सुगंधं । यथा मधुरं भवति सुरभि ॥
मिथ्यात्वाविष्टोऽपि दुश्चरतपञ्चारित्राद्याचरणादस्माभिस्तरिष्यामीत्याशां
निरसितुं दृष्टांतपुरःसरं गाया
नोत्तरमाह
मूलारा - अणिम्मलिदम्मि अशोधिते । दुद्धिएणे तुंबके ।
भावास
६
९०४