SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ आश्वा6: मूलाराधना तथा-- गुलाग-कोपच काम क्रोधमानमायालोमाना । दुरंजिदिन विजये। गम्यग्दामिनानां नमीन विज्ञान जयः वशीकरणमा अर्थ--हे मुने ! सूपंच महाव्रतोंका रक्षण कर, क्रोध, मान, माया और लोभ इन चार कपायोंका नाश कर. दुःखस जिनका दमन कर सकते हैं ऐस आंख, कान वगैरह इंग्रियाको विशेष प्रकारसे न जीत ले. वाद्य और अभ्यंतर तुपोंमें तूं तत्पर रह. ries HEA मिस्स स्स य यमणं व्याच ---- संसारमूलहे, मिच्छत् सव्वधा विवजेहि ॥ बुद्धिं गुणण्णिदं पि हु मिच्छत्तं मोहिदं कुणदि ॥ ७२४ ॥ भवद्रुममहामूल मिथ्यात्यं मुंच सर्वथा। मोद्यते सगुणां थुद्धिं मोनेव मुने ! लम् ॥ ७५३ ॥ विजयोदया-मनार मला हेच सारस्य मनट कार : मिजानं । समक्षा मनोनयनाथः । चिनी हि वय । युगुणमिदं गि हदि । गुणगिदपि गुणान्वितागधि । मिरर्स मिथ्यान्य गोहि मुग्धा : करोति । अथ विचार्यत : कथं प्रथमता मिथ्यावस्य? न होई संभाच्यने । अनयमादिभ्यो निश्याय प्रथमगुपजामगिति कुतः ? यथा मियात्यं स्वनिर्मिनिधानावति. पाचममय गायोमीनि का समय वमना? धनद ध धर्मानमोः प्रथम भवति । श्याचा रिमोहावीमास्येतदपि असत् । तदा कर्माष्टक भावात् । पयं सामान्यतः सूत्रकारः 'मिथ्यादर्श नाविरलिप्रमा३५.पाययोगा बं धा ' ति वचने मिश्यात्वं चंबनुषु पूर्वमुपन्यरतं पंथपुरःसरश्च संसारः, संसारमुलाअनाथ्यात्वं बुद्धि आर्थयाधापयरिदगुणसमन्वितामपि मिथ्या विपकीन करोति इत्याद । अन्ये तु नदति । बुन्द्री गुणया पिखु शुथपाश्रवणाधारणावयो युगेर्गुणास्त हेतुमपीति ॥ मिथ्यात्वव मनविधिसूत्रं व्याकत दश गाथाः सूत्रयन्सगिना तत्त्याग विधेयतयोपदिश्वापायभूयिष्ठतया समर्थयते ।। मूलारा- संसार मूलहेदु संसारकारणकर्मबंधवानवारण । गुगपिणई पि गुणान्वित्तामपि । शुश्रूपाश्रवण ८९.
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy