________________
आश्वा6:
मूलाराधना
तथा--
गुलाग-कोपच काम क्रोधमानमायालोमाना । दुरंजिदिन विजये। गम्यग्दामिनानां नमीन विज्ञान जयः वशीकरणमा
अर्थ--हे मुने ! सूपंच महाव्रतोंका रक्षण कर, क्रोध, मान, माया और लोभ इन चार कपायोंका नाश कर. दुःखस जिनका दमन कर सकते हैं ऐस आंख, कान वगैरह इंग्रियाको विशेष प्रकारसे न जीत ले. वाद्य और अभ्यंतर तुपोंमें तूं तत्पर रह.
ries
HEA
मिस्स स्स य यमणं व्याच ----
संसारमूलहे, मिच्छत् सव्वधा विवजेहि ॥ बुद्धिं गुणण्णिदं पि हु मिच्छत्तं मोहिदं कुणदि ॥ ७२४ ॥ भवद्रुममहामूल मिथ्यात्यं मुंच सर्वथा।
मोद्यते सगुणां थुद्धिं मोनेव मुने ! लम् ॥ ७५३ ॥ विजयोदया-मनार मला हेच सारस्य मनट कार :
मिजानं । समक्षा मनोनयनाथः । चिनी हि वय । युगुणमिदं गि हदि । गुणगिदपि गुणान्वितागधि । मिरर्स मिथ्यान्य गोहि मुग्धा : करोति । अथ विचार्यत : कथं प्रथमता मिथ्यावस्य? न होई संभाच्यने । अनयमादिभ्यो निश्याय प्रथमगुपजामगिति कुतः ? यथा मियात्यं स्वनिर्मिनिधानावति. पाचममय गायोमीनि का समय वमना? धनद ध धर्मानमोः प्रथम भवति । श्याचा रिमोहावीमास्येतदपि असत् । तदा कर्माष्टक भावात् । पयं सामान्यतः सूत्रकारः 'मिथ्यादर्श नाविरलिप्रमा३५.पाययोगा बं धा ' ति वचने मिश्यात्वं चंबनुषु पूर्वमुपन्यरतं पंथपुरःसरश्च संसारः, संसारमुलाअनाथ्यात्वं बुद्धि आर्थयाधापयरिदगुणसमन्वितामपि मिथ्या विपकीन करोति इत्याद । अन्ये तु नदति । बुन्द्री गुणया पिखु शुथपाश्रवणाधारणावयो युगेर्गुणास्त हेतुमपीति ॥
मिथ्यात्वव मनविधिसूत्रं व्याकत दश गाथाः सूत्रयन्सगिना तत्त्याग विधेयतयोपदिश्वापायभूयिष्ठतया समर्थयते ।।
मूलारा- संसार मूलहेदु संसारकारणकर्मबंधवानवारण । गुगपिणई पि गुणान्वित्तामपि । शुश्रूपाश्रवण
८९.