SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ८९४ इत्याशाधरानुस्मृतमंथसंदर्भे मूलारावनादर्पणे पदप्रमेयार्थ प्रकाशीकरणप्रवणे उत्तमार्थमहोद्योगो नाम पंचम वासः " अर्थ - - उक्त क्रमसे संस्तरारूड जो क्षपक प्रतिक्रमण कायोत्सर्ग, विनय स्वाध्याय, अनुप्रेक्षा. इनमें एकाग्र होकर कर्मका क्षय करता है. खवण सूत्रका विवेचन समाप्त हुआ. इत उत्तरं अनुशासनं प्रयस्यते इति निगदति - णिज्जवया आयरिया संथारत्थस्स दिति अणुसिहिं ॥ संवेगं णिव्वेगं जणंतयं कण्णजावं से || ७२० ॥ अनशननिरते तनुभृति सकलं भवभयजनकं विगलति कलिलं ॥ अनुहिमकिरणे हृदयति तरणौ कमलविकसने धनमिव तमः ॥ ७४७ ॥ क्षमणम् । निर्यापको गणी शिक्षां संस्तरस्थाय यच्छति ॥ कुर्वन्संवेगनिवेदौ कर्णे जपमधानिशम् || ७४८ || अनुशिष्टिं न चेद्दत्ते क्षपकाय गणाग्रणीः ॥ त्यजेदाराधनादेव तदानीं सिद्धिसंफलीम् ॥ ७४९ ॥ विजयोदया - णिज्जवगा आहरिया निर्यापकाः सूरयः । अणुसिंहिं दिति श्रुतखानानुसारेण शिक्षां प्रयच्छति । संधारत्थस्स संस्तरस्थस्य । संवेग संसारभीरुतां । णिब्वेगं वैराग्यं च जगतगं उत्पादयन्तं । कण्णजाये कर्णापं । से तस्मै क्षपकाय || श्रीमूलाराधनादर्पणे षष्टोऽध्यायः । अथ वीरजिनं नत्या श्रीतिर्यापक सूरिणा । संपाचा क्षपकस्यानुशिष्टः स्पष्टीकरिष्यते ॥ १ ॥ मिध्यात्वं नितरां निरस्य सुभजन्सम्यक्त्वमाराध्य सद् - भक्तिर्भावनमस्कृतावभिरतो ज्ञानोपयोगं सदा ॥ --------- आश्वा ८९४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy