________________
मूलाराधना
भावास
८९३
विजयोदया-पगसमयण विधुणादि अस्पेन कालेन निघुनाति । उवउत्सो परिणतः । क अण्णारम्मि य यस्मिन्कमिस्तपसि । कि? यदुभयज्जियं कम्म अनेकभषसंचित कम्म कर्म । पञ्चपखाणे उपजुचो बिसेसेण विधुणादि याषज्जीपं चतुर्विधाहारत्यागे परिणतः विशेषेण कर्माणि निरस्यति ॥
तप्तपोविधानादिपरिणामस्य महिमानं गाथाद्वयेन व्याषर्णयति----
मूलारा-ध्वजुत्तो परिणतः। अगदम्मि य जोगे यत्र कचिदपि तपसि । पञ्चक्खाणे यावज्जीवं चतुर्विधाहारत्यागे । विससेण अतिशयन ।।
अर्थ-जिस किसी तपमें जब यह आत्मा एकाग्रताको पास होता है तब वह अल्पकालमें ही अनेक भवमें संपादित कर्मका नाश करता है. और जो जीव यावज्जीव चार प्रकारके आहारोंका त्याग करता है वह विशेष रीतीसे फोका नाश करता है.
एवं पडिकमणाए काउसग्गे य विणयसज्झाए । अणुपेहात.स जुत्तो संथारगो धुणनि कम्मं , १९ ॥ प्रतिक्रान्तौ तनूत्सर्गे स्वाध्याये विनये रतः ॥
अनुप्रेक्षासु फर्मेति धुनीते संस्तरास्थितः ॥ ७४६ ।। विजयोदया - एवं उक्तन कमेण । पडिक्कमणये प्रतिक्रमणे काउस्सगे य । कायोत्सर्गे च । विणयसज्माप बिनयस्वाध्याययोः । अपेछासु य जुत्तो अनुप्रेक्षालु च युकः । संथारगदो संस्तरारुरः । कम्मं धुणदि कर्म क्षपयति । स्यषणं गई ।
मूलारा--जुत्तो समाहितः । धुणदि संम्तरारूढः सम्पत्यादियुक्तः पाप निरस्यति । विशेषेणेत्यनुपर्तनासत्परिचारकादयोऽपि इति व्याख्येयम् । क्षपणा सवतः ३२ । अंकत: ५॥
तारा सन्याससपार्चिषि रुचिरबरे भाव यंगवीनव्यालीदाः प्रान्यजन्मार्जितकलिसमिधो यायजूक: स जुन्छन् । सान्द्रानंदामृताशाधरविबुधमहाभत्र्यसंभोगिसेव्यः । स्फूर्जत्सर्वज्ञमूर्तिः पिबतु मुहुरिमा सूरिशिक्षा सुधावन् ।