SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आभासः फुधपंचमहानतावनपरः खर्गकपायेन्द्रिय माम संस्तरमावसत्युभयथा धन्यस्तपस्युश्चतः ॥ २ ॥ अथैवं प्रतिपन्नसन्न्यासस्योत्तमार्थसाधनोचवस्य मुमुक्षोभिक्षोर्निर्यापकाचार्येण संपाद्या शिक्षां गायानां सप्तसतस्थधिकाटशत्या व्यावयिध्यन्नुपक्षेपमाह - मुलारा--णि वे संसारशरीरभोगवैराग्यं । कण्ण जायं कर्णसभीपोचार्यमाणषचनमी क्षपकाय अनुशिष्ट्रि वक्ष्यमाणमंथप्रतिपायो दवाति । कर्णजपं च कर्णजाहोच्चार्यमाणपंचनमस्कारादिपरमाक्षररूपं ददातीति । मत्यत्र शब्दस्य लुप्तनिर्दिष्टस्याश्रयणात् ॥ तदुक्तम् निर्यापको गणी शिक्षा संस्तरस्थाय यच्छति ॥ कुर्वन्संवेगनिवेदो कर्णेजपपरोऽनिशम् ॥ अर्थ-निर्यापक आचार्य संस्तरस्थ-नास्ता गमायो झुनझाको अनुसार उपदेश देते हैं और संवेग । और निवेग उत्पन्न करने वाला कर्णजाप देते हैं. कोऽसौ कर्णजापो यं ते प्रयच्छन्तीपत्राचष्टे णिरसल्लो कदसुद्धी विजावच्चकरवसधिसंथारं ॥ उवधि च सोधइत्ता सल्लेहण भो कुण इदाणि ॥ ७२१ ॥ शोधयित्वोपधिं शय्या वैयावत्यकरानपि॥ निःशल्पीभूय सर्वत्र साधो ! सल्लेग्वनां कुरु ॥ ७५० ॥ विजयोदया-णिस्तल्लो मिथ्यादर्शनं, माया, निदानं इति श्रीणि शल्यानि तेभ्यो निःशान्तः । तत्त्वश्रद्धानेन, ऋजुतया, मोगनिस्पृहतथा वा कदसुद्धी ताशुविनिर्मलता रत्नत्रये येन स कृतशुद्धिः । विज्जावच्चकरवसघिसंथारं विविधा आपत् विपत् इत्युच्यते । व्याधय, उपसर्गाः, परीषदा, असंयमो, मिथ्याशानं इत्यादिभेदेन सस्यामापदि यत्पत्ति विधान नयावृत तस्करोति यात्मनः स वैयावृधकरतं । वसतिसंथारं यसतिसंस्तरं । उपधि पिछादिकं च । सोधयित्ता विशोथ्य | संलहणे सल्लेखनां । कुण कुरु । इदाणि इदानीं । कि? संपमासंयमविकक्षाः असंयम त्रिधा मनो
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy