SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ मलाराधना आश्वासः ८९१ अप्रमत्ता गुणाधाराः कुर्वन्तः कर्मनिर्जराम् ॥ अमारतं प्रवर्तते व्यावृत्ती परिचारकाः ।। ७४३ ।। विजयोदया-वति वर्तन्ते | अपरिवंता अपरिधान्ताः । दिवा य सदो य दिने रात्रौ च । सव्यपरिकम्मे सर्वपरिचरणे | पद्धिचरगा निर्यापकाः गणहरया गणान् धर्मस्थान् घारयन्तीति गणधराः । कम्मरयं कर्माख्यं रजः । णिज्जरेमाणा निर्जरयन्तः ॥ अथवं कृतक्षमणस्य क्षपकस्य सर्वत्र समाहितमनसो थटुमकोटिसंचिताशुभकर्भनिर्जरालक्षणं क्षमणं गाथापंचकेन म्याचक्षाणः पूर्व तदर्धसंग्रहगाधामुपन्यस्यति मूलारा--स्वाभिय क्षमयित्वा सर्वसंघ । वेरगो निविष्यः । अणुवरं उत्कृष्टम् । पफाडितो निर्जरबन् । बिहरदि प्रवर्तते ॥ तथा प्रयतमानस्य सन्यासिनो नियोपका बयाधुत्त्य सुतरी यतते इत्या मूलारा-अपरिदता अपरिप्रांताः । गुणधरया गुणान्स्वपरस्थान्धारयन्तः । कम्मरयं कर्म दुष्कृतं रज इव शरीरस्य सौरूप्यादिगुणानामिवात्मनः संज्ञानादीनां प्रतिबंधकत्वात्कच्छूद्रुप्रभृतीनामिव दुर्गतिविपदा संपादकत्वाच । णिज्जरेमाणा क्षपकस्यात्मनश्चैकदेशन क्षपणा प्रापयन्तः । अर्थ-यह संघ गुणोंका समूह है. यह कर्मोंका नाश करके प्राणिओंको मुक्तिसुख देनेवाला है. दर्शन, ज्ञान और चारित्रको इकहा करनेवाला है. अतः इसको संघ यह अन्वर्थक नाम प्राप्त हुआ है, अर्थ- इस प्रकारसे सर्व संघको क्षमा करानेवाला, उत्कृष्ट वैराग्यकी सीमाको प्राप्त हुआ, तपमें एकाग्रताको प्राप्त हुआ ऐसा यह क्षपक अनेक भवमें दुःख देनेवाले कर्मका नाश करता हुआ रत्नत्रयमें विहार करता है. अर्थ-गणको धर्ममें स्थिर करनेवाले आचार्य और परिचारक मुनि दिवस और रातमें सर्व कार्यों में तत्पर होकर क्षपककी शुश्रूषा करते हैं, जिससे उनकी कर्मनिर्जरा होती है. यह कर्म रजके समान है. - -- -- - जं बहमसंखेज्जाहिं रयं भवसदसहस्सकोडीहिं ॥ सम्मत्तुप्पत्तीए खवेइ तं एयसमयेण ॥ ७१७ ॥ ८५१
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy