________________
पूरा
आधाष्ठ
THAKARANE
त्रिविधं वा परित्याज्यं पानं देयं समाधये ।।
अवसाने पुनः पान त्याजनीगं पटीयसा ।। ७३० ।। विजयोदया - अहवा अथवा । समाथिहर्दु सनाधिदियतकाम्यं । तदध कादब्बो कर्नव्यः पाणगम्म याहारो पानक.म्य विकल्पः । तो पश्चात् । पापागंपि पानामपि । कोसरिदय न्यकव्य । जहाकाले यथाकाल नितरां शक्तिहानिकाल । पूर्धमाथा चतुर्विधाहारन्यागः कार्य इति, योऽतिशयर परीवहयाधाक्षमास्तं प्रत्युक्त अनया नु योन तथा भवति तं प्रति विधिधाहारत्याग इसि विश्यते।।
एवं परिवहसहिष्क्षपकापेक्षया गुरुनियोगेन पानविकल्पविधिमाह-- मूलारा--समाधिहे चिन्तसंक्लेशानिरासार्धं । आगारो आकारो बिकल्पः । जहाकाले नितरां शतिहानिकाले ।।
अर्थ--अथवा क्षएकके विसकी एकाग्रता होनके लिय पानकको छोडकर अशन, खाद्य और स्वाद्य ऐसे तीन प्रकारके आहारोंका त्याग कराना चाहिये. और जब क्षयककी शक्ति अतिशय कम होती है तब पानकका भी | त्याग करना चाहिये, जो परीपह सहन करनमें खूब समर्थ हैं उसको चार प्रकारके आहारोंका त्याग कगना चाहिये. परंतु जो उपसर्ग सहन करने में असमर्थ है उसके लिये तीन प्रकारके आहारोंका त्याग रताया है. कीहक्पाने तस्य योग्यमित्यत्र
जं पाणयपरियम्मम्मि पाणयं छविंह समक्खादं ॥ तं से ताहे कप्पदि तिविहाहारस वोसरणे ।। ७०९ यन्निर्दिष्टं पानकर्माधिकारे दातुं शक्तं तत्समाधानरत्नम् ॥ पोटा पानं युज्यते तस्य पातुं त्रेधाहारत्यागकाले पवित्रम् ।। ७३७ ॥
इति प्रस्थारूयानम् । विजयादया - जपायरियार चाय पान विपरिध मानक । माईनसायानं । सरळ चालनित्यादिकं । सं तत्पान से सामना कर दिया जवान। विनियादारस्य अशनल स्वावग्य. वायस्थ च त्यांग ॥ पञ्चमबाण ।
कीटपानं तस्य तदा योग्यमित्यवाह ....