________________
मूलाराधना
भाश्च
विजयोदया-बाराधमपत्ती रत्नत्रयाराधना क्षपकस्य यथा स्यादित्येवमर्थ । खवगस्स णिरुषसग्गएत्तीय क्षपकस्योपसर्गा मा भूचनेवमर्थ च । कामोसग्गो कायोत्सर्गः। संघण सब्वेण सर्वण संघन। होदि फायब्वोभवति कर्तव्यः॥
एवं क्षमितेन संबेन किं कर्तव्यमित्यत्राह--
मुछारा---आराधणपत्तीयं रत्नत्रयाराधना क्षपकस्य यथा स्यादित्येवमर्थ । णिरुवसागपत्तीय क्षपकन्योपसर्ग मा भूवनेयमर्थ च ।
क्षपक्रका अभिप्राय ज्ञात होनेपर संघका उस समयका कर्तव्य कहते हैं ---
अर्थ -क्षपकको रत्नत्रयाराधना प्राप्त होवे और उसको ममाधिमरण की प्राप्ति निर्विघ्न उपसर्ग रहिन होनेके लिये सर्व संघको उस समय कायोत्सर्ग करना चाहिये.
खवयं पञ्चक्खावेदि तदो सब्वं च चदुविधाहारं ॥ संघसमवायमज्झे सागारं गुरुणिओगेण ॥ ७०७ ॥ तं चतुर्विधमाहारमाचार्यों विधिकोविदः॥
मध्ये सर्वस्य संघस्य स प्रत्याख्यानयत्ततः॥ ७३५ ।। विजयोदया- खवर्ग क्षपकं । पश्चखावेदि प्रत्याख्यान कारयति । निर्यापकः सुरिः । तदो पश्चात् । सव्वं सर्व चदुविधाहारं चतुर्विधाहारं । संघसमवायमरी संघसमहायमध्ये । सागार साकार गुरुनियोगेन । इतर गुर्वनुभया।
ततः सूमि किं करोतीत्यत्राह--
मूलारा--परदखानेदि प्रत्याख्यानं कारयति । सागारं सबि । अग्रगाथान्याख्यानापों । गुरुणिोषण गुज्ञिया ॥
अर्थ--तदनंतर संपर्क समुदायमें सविकल्पक प्रत्याख्यान अर्थात् चार प्रकारके आहारोंका निर्यापकाचार्य रुपकको त्याग कराते हैं और इतर प्रत्याख्यान भी गुरूके आज्ञास वह श्वपक करता है.
utaratatATARNterstarARAMATRamanaPAL
अहया समाधिहेदु कायब्वो पाणयस्स आहारो ॥ तो पाणयपि पच्छा बोसरिदव्वं जहाकाले ॥ ७०८ ।।