________________
मूलारापना
आश्च
आणाहबत्तियादीहि वा वि कादच्चमुदरसोधणयं ।। बेदणमुप्पादेज हु करिसं अत्यंतयं उदरे ॥ ७०३ ॥ अनुवासादिभिस्तस्य शोध्यो वा जाठरो मलः ॥
अनिरस्तो गतः पीडां महतीं विदधाति सः ॥ ७३१ ॥ विजयोव्या-आणाहबत्तियादीहि अनुवासनादिभिः कादब्य कर्तव्यं । उदरसोधणयं उदरस्थमलमुदरशन्दनोच्यते तस्य निराक्रिया उदगमलशोधना । किमर्थमेव प्रयासेन महसा मलं निराप्रियत इत्यत्राचष्टे । वेदणमुपादेज्ज घु घेदनामुत्पादयेदेव । उहरे करिस्सग पुरीपं अत्यंतगं स्थितं ॥
मूलारा--आणाह अनुवासन । वाजिकस्विनबिस्नपत्राापनाहो वा | वत्ति पर्तिः। सैंधवादिमयी गुदपणेया आदिशब्देन यापनवस्त्यादिग्रहण । करित्रं पुरीयं । अत्यंतय तिष्यत् ॥
अर्थ ---कांजीसे भिगे हुए बिल्ल पपादिकोंसे उदरको सेकना चाहिये तथा सेंधानमक बगैरह पदार्थोकी वर्तिका बनाकर गुदद्वारमें उसका प्रवेश करना चाहिये ऐसा करनेसे सत्र उदरका मल निकलता है. ऐसा प्रयास क्यों करते हो इस प्रश्नका उत्तर ऐसा है कि, यदि उदरमें मल संचित होनेपर उसको न निकाला जाय तो वह वेदना उत्पन्न करता है, पर्ष कृतोदरशोधनस्य क्षपकस्य योग्य व्यापार निर्यापकसूरिसंपाद्यमादर्शयति
जावजीव सव्वाहारं तिविहं च वोसरिहिदिति ॥ णिज्जवओ आयरिओ संघरस णिवेदणं कुजा ॥ ७०४ ॥
आराधकस्त्रिधाहारं यावज्जीव विमोक्षति ॥
निवेधमिनि संघस्य निर्यापकगणेशिना ।। ७३२ ।। विजयोदया-जायज्जी जीवितावधिकं । साहारं सर्वाहारं विविध अमान, स्थान, स्वाधं च । वोखरिहि दित्ति त्यजतीति । णिजयगा आयरिओ निर्यागकः मूरिः। संघस्स णिवेदर्ण कुजा संघ निवेदयेत् ॥
एवं विशोधितोदरस्य अधकम्य योग्य सूरियोज्यकममुपदिशति-- मुलारा--तिबिह अशनं, खाद्य, स्वाद्यं च । वोसरिहिदिति त्यस्यति क्षपक इति ।
rerence
P