________________
मूलाराधना
८७७
देसं भोच्चा हा हा तीरं पत्तरिसमेहिं किं मेति ॥ वेरेग्गमणुपपत्तो संबेगपरायणो होदि ॥ ६९३ ॥ सव्वं भोच्या धिडी तीरं पचस्तिमेहिं किं मेति ॥ बेपत्तो संवेगपरायण होइ ॥ ६९४ ॥ आस्वाद्य कालेन तीरं प्राप्तस्य किं मम ॥ इति वैराग्यमापन्नः संवेगमवगाहते ॥ ७२० ।। अशित्वा कमिदंशेन तीरंप्राप्तस्यकिं मम ॥ इति वैराग्यमrraः संवेगमवगाहते ॥ ७२१ ॥
भित्वा सर्वमेतेन तीरं प्राप्तस्य किं मम ॥ इति वैराग्यमापन्नः संवगमवगाहते ॥ ७२२ ॥
विजयोदया- मनोविषयसेवा हि पौनःपुन्येन प्रवर्तमाना अभिलावं जनयति जंतोः । स चानुरागः कर्मलादाने हेतुः ततो भोगं भवभोधनं भवभूतामिति स्पष्टार्थ गाथाश्रयोत्तरं । प्रकाशना समाप्ता पयासणा || कोपि स्वोकं मुखे प्रक्षिप्य विरक्त: सभ्संविग्नः स्यादित्याह---
मूलारा स्पष्टं ।
कोऽपि आहारपदेशं वभित्वा तथा स्यादित्याह -
मूलारा -- हाहा | मुकाम विविधाहाराः पीताश्च विविधास्तनाः |
मातरो विविधा दृष्टाः पितरच भवाये || इति शोकविदाविष्टः ॥ फोसिमाहारं भुक्त्वा विविग्भमित्यात्मानं निदित्या तथा स्यादित्याह -
गूलाय-- स्पष्टम् ।
अर्थ- कोई क्षपक मुनि नाना प्रकारके मनोज आहार की प्राप्ति होनेपर इनसे मेरा क्या प्रयोजन सिद्ध होगा ऐसा विचार करके उनका सेवन नहीं करता है. मैं तो अब मरणके अन्तिम समयको प्राप्त हो चुका हूं
आश्वास
८७७