SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः पानि कोइ नाही मी अत्तसिलिं कि मेति ॥ बेरम्गमणुप्पत्तो संवेगपरायणो होदि ।। ६९१ ॥ ततः कस्या मनोज्ञानामाहाराणां प्रकाशना । सर्वथा कारपिण्यानि विविधाहारमोचनम् ।। ७१८॥ कश्चिदृष्ट्वा तदेतेन तीरं प्राप्तस्य किं मम ।। इति वैराग्यमापन्नः संवेगमषगाहते ॥ ७१९ ॥ विजयोदया-पासित राष्ट्रवा आहारमुपदर्शितं । कोर कश्चित् । तादी यतिः । तीरं पसस्स तीरं प्राप्तस्य । इमेहि अमीभिमनोराहारः। कि मेति किं ममेति । घरगमणुप्पत्तो भोगवैराग्यमनुप्राप्त उपगतः। संधेगपरायणो होनि संसारभयास्याये प्रधानो भवति ।। मृलारा-दोस रिहिसि प्रत्यारल्याम्बनीति । मोसिसा सर्वतोमस्येप्रत्वात्तत्समीपमानीय । संविलिय भाजभेपु विग्लंबिरल चम्चा । माबिरम्य इति पाठ सम्म घिरचय्येत्यर्थः । पबासज्ज दर्शयमूरि: । गतो टीकाकारो नेच्छनि ॥ कश्वित्तानि दृक्षा पर वैराय भाप्तो पत्रमयपधानी भवतीलनुशास्ति मूलारा--पासितु उपयर्शितमाहारं दृष्ट्वा । वादी मुनिः । तीरं मरणार्स । इमेहि एतैरुत्काभोव्यैः। किं मेत्ति कि | प्रयोजनं ममेति । वेरग्गं भोगवैराग्यं । मनोज्ञविषयसेवा हि पौनःपुन्येन प्रवर्त्यमाना तत्राभिलाषमनुबध्नाति सतश्च कर्मबंधस्ततो भूयोऽपि भीमभवप्रवेश इति । अर्थ-इसलिये अच्छे अच्छे आहारके पदार्थ बर्तनों में पृथक पृथक् परोसकर उस क्षपकके समाप लाने चाहिये. और उसको दिखाना चाहिये. एमे उस्कृष्ट आहारको देखकर कोई क्षपक मुनि मैं तो अब इस भवक दुसरे किनारे को प्राप्त हुआ हूं, इन मनोहर आहाराकी मेरको कुछ आवश्यकता नहीं है ऐसा मनमें समझकर भोगसे विरक्त होना है. और संसारसे भययुक्त होकर आहारका त्याग करनेमें ही उद्युक्त होता है. आसा दित्ता कोई तीरं पत्तस्सिमेहिं कि मेचि ॥ वेरम्गमणुप्पत्तो संवेगपरायणो होदि ॥ ६९२ ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy