________________
मूलाराधना
८७५
पिज्जावयपगाणा इत्येतद्वदति
paपयासम किश्वा जड़ कीरद्द तस्स तिविवोसरणं ॥
भत्तम उस्सुगो होज्ज सो खवओ ॥ ६८९ ॥ अप्रकाश्य विधाहारं त्याज्यते क्षपको यदि ॥ तदोत्सुकः स कुत्रापि विशिष्टे जायतेऽशने ॥ ७१७ ॥
विजयोदया दव्यमासमकिया द्रव्यस्याहारस्य प्रकाशन के प्रति टोकन अकृत्वा । जर कीर यदि किसे । तरस तस्य क्षपकस्य । तिविषोसरणं विविधाद्वारत्यागः । कलिधि कमिदमत्तविसेसम्म भक्तविशेषे उ दोज्ज सो खयओ उत्सुको भवेत्स झपकः । आहारीसुष्यं चित्तं व्याकुलयति ॥
अभिधर्मत्वादिगुणग्रामसमग्रनिय पिकपतिगण पारंचर्यमाणस्य रूपकस्य त्रिविधाहारं परिजिहीपरिहारविशेपौत्सुक्य निवृत्यर्थे विचित्राहारदर्शनलक्षणां चरमाहार प्रकाशनां गाथासप्तकेन व्यावर्णयिष्यन्पूर्व सयुक्तिकं तत्प्रयोगवि धिगाथाद्वयेनाह-
मूलारा - दवपयासं द्रव्यस्य नानाविधाहारस्य प्रकाशं तं प्रति डाँकनं । उस्सुगो उत्सुकः सोत्कंठमभिलाषुकोऽ नादितत्या प्रवर्तमानस्यादाहारसंशायाः ||
अ आहारप्रकाशन प्रकरणका आचार्य वर्णन करते हैं
अर्थ - क्षपकको आहार न दिखाकर ही यदि उससे तीन प्रकारके आहारोंका त्याग कराया जायेगा तो वह किसी आहाराविशेषमें उत्सुक होगा. अर्थात् अमुक आहार मरेको चाहिये ऐसी इच्छा उसके मनमें प्रादुर्भूत होगी जिससे उसका मन दुःखित होगा. यह आहारसंज्ञा जीवमें अनादिकालसे संलग्न हुई है. इसबास्ते उसको आहार दिखाकर उपदेश देकर उससे विरक्त करना चाहिये.
तह्मा तिविहं बोसरिहिदिति उक्कस्तयाणि दव्वाणि || सोसित्ता संविरलिय चरिमाहारं पायासेज्ज || ६९० ॥
आश्वास
44
८७५