SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ८७३ विजयोदयान्तादीपं तती भक्त्याविकथा । गृहीतार्थैरपि यतिभिस्तत्र क्षपकसकाशे न कर्तव्येति । आलोयणा विखु आलोचनागोचरायतिचारविषया । तत्थ क्षपकसमीपे । पसत्थमेव काव्या यथासो न शृणोति तथा कार्या । बहुषु युक्ताचारेषु सूरिषु सत्सु ॥ गीतार्थानां क्षपकांते व्यवहार्थमाह मुळारा-तंत्ती कथा | आलोय गोचराद्यविचारगोचरा । पसत्यमेव यथासो न श्रृणोति तथा कथा कार्येत्यर्थः ।। अर्थ -- आगमार्थको जाननेवाले मुनिओको क्षपकके पास भोजनकथा, वगैरे कथाओं का वर्णन करना योग्य नहीं हैं. योग्य आचारोंको जाननेवाले आचार्योंके पासही सूक्ष्म अतिचारविषयक आलोचना करना हो तो वह भी प्रशस्त ही करनी चाहिये. अर्थात् वह क्षपक सुन न सके ऐसी आलोचना करनी चाहिये. नुज्ञातस्य समीपे ॥ शस्ति -- पञ्चक्खाणपडिक्क मणुवदेसणियोगतिविहवसरणे ॥ पणापुच्छा उवसंपण्णो पमाण से || ६८७ ॥ प्रत्याख्यानोपदेशादी सर्वत्रापि प्रयोजने || पण विधातव्यः प्रमाणं लूरिराश्रितः ॥ ७१६ ।। विजयोदयाप्रत्याख्यानं प्रतिक्रमणात्रि से तस्य सकाशे कर्तव्यमिति यावत् । यदि शक्तोऽलौ न चेत्तदबहुपि युक्तवचारेषु सत्सु सूरिषु क्षपण प्रत्याख्यानादिकं प्रथममुपाश्रितस्यैव सूरेः समीपे कर्तव्यमित्यनु मूलारा --- णिओग आज्ञादानं । तिषिहयोसरणे त्रिविधाकारस्याये पट्टत्रणा प्रायश्चित्तं आपुच्छा प्रभः । संपण्णो निर्यापकत्वेनाश्रितः । प्रमाणं प्रमाणमविसंबाधो भवति । यथाशक्तस्तदा तदनुज्ञया तादृगन्योऽपि प्रमाणमिति निर्णयः । ११० युक्ताचार के ज्ञाता अनेक आचार्य हो तो भी जिसके पास क्षपकने प्रथम आलोचना की है उसके ही सन्नि प्रत्याख्वानादिक करने चाहिये ऐसा वर्णन- आश्वास! ५ ८७३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy