________________
मूलाराधना
मास
मूलारा-जुत्ताचारेण सुविहिताधारेण सूरिणा। णिज्जवेज्जनं । प्रवत्यमानं । वरस्थ मंदचारित्रे सूरौ निर्यापके सति । भयाणिज्न गंतव्यं न वेत्यर्थः ----
अर्थ-निरतिचार रत्नत्रयका पालन करनेवाले निर्यापकाचार्य के द्वारा क्षपकका] सल्लेखनामरण होने वाला है यह सुनकर सर्व मुनिओंको क्षपकके पास जाना योग्य है. परंतु निर्यापकाचार्य मंदचारित्रका धारक होगा तो यति चाहे तो जा सकते हैं. अन्यथा नहीं.
सल्लेहणाए मूल जो बच्चइ तिव्वभत्तिरायेण ॥ भोतूण य देखाई तो पाव चम्टा । एगम्मि भवग्गहण समाधिमरणेण जो मदो जीबो ॥ ण हु सो हिंडदि बहुसो सत्तभवे पमोतृण ॥ ६८२ ॥ सोदूण उत्तमरस साघणं तिव्वभत्तिसंजुत्तो॥ जदि णोवयादि का उत्तमहमरणम्मि से भती ॥ ६८३ ॥ एति सल्लेखनामूलं भक्तिलो यो महामनाः ।। स नित्यमइनुते स्थान भुक्त्वा भोगपरंपराः ॥ ७०७ ॥ एकत्र जन्मनि प्राणी म्रियते यः समाधिना ॥ अकल्मषः स निर्वाणं सप्तष्टिलभते भवैः ॥ ७०८ ॥ यो नैति परया भक्त्या श्रुत्वोत्तमार्थसाधनम् ।।
उत्तमार्थमती तस्य जंताभक्तिः कुतस्तनी ।। ७०५ ॥ विजयोदया. सोदण थुत्वा उत्तमार्थसाधनं । नीववक्तिसंयुक्तो यदि न गछत् । नव तस्य उसमार्थपरम अत्रेभे गाये सूत्रऽनुश्रूयते-- मूलारा-एते श्री विजयाचार्यों नेकछति ।
भक्तिः
॥