________________
आश्वा
मूलाराधना
दुग्गदि एतश्याय
असमाधिणा व कालं करिज्ज सो सुण्णगम्मि णिज्जवगे । गच्छेज्ज तवो खवओ दुग्गदिमसमाधिकरणेण ॥ ६७९ ॥ यतोऽसमाधिना मृत्यु यांति निर्यापकं विना ॥
क्षपको दुर्गति भीमां दुःखयां लभते ततः ॥ ७०४ ॥ विजयोदया-असमाधिणा घ अपति निर्यापके समीपस्थे समाधिमंतरेण कालं कुर्यात् । ततस्तेन असमाधिः भरणेन । खवयो दुग्गदि गज क्षपको दुर्गति यायाट अशुभतात.
असति निर्यापफे दुर्गतिगमनमाहमूलारा स्पष्टम् दुर्गतिका वर्णन --
अर्थ-निर्यापक समीप न होनेपर क्षपकका असमाधिसे भरण होगा और ऐसे मरणसे अर्थात् अशुभ ध्यानपूर्वक मरनेसे क्षपकको दुर्गति होगी.
सल्लेहणं सुणित्ता जुत्ताचारेण णिज्जवेजंतं ॥ सब्जेहिं वि गंतव्वं जदीहिं इदरत्थ भयणिज्जं ॥ १८ ॥ 'चतुर्विधस्य संघस्य कश्चन प्रेषयेत्ततः ।। संन्याससूचकाचार्यों निर्यापकगणेशिना ॥ ७०५॥ श्रुत्वा सहलेखनां सर्वैरागंतव्यं तपोधनैः॥
कारितां शुद्धवृत्तेन भजनीयमतोऽन्यथा ॥७०६ ।। विजयोदया-सल्लेहण सल्लेख । सुपिता श्रुत्वा । जुचाचारेण युवाचारण सूरिणा णिज्जषेज्जंस प्रवर्त्यमामां! सधैरपि गतष्यं यतिभिरितरत्र निर्यापके सूरी मंदचारित्रे भाज्यं । यांतिन या यतयः ।
सम्यगाचार्येण प्रवर्त्यमाने झपकस्य समाधिमरणोपक्रमे श्रुते सति सर्वयसीना सदुपसर्पण अन्यथा विकल्प