________________
रामना
८६५
आत्मा त्यक्तः परं शास्त्रं एको निर्यापको यदि ॥ असमाधैर्मृतिर्व्यक्तयमसौ दुर्गतिः परा ॥ ६९९ ॥
विजयोदयाएको यदि निर्यापकः अप्पा चतो आत्मा त्यतो भवति निर्यापण, परः क्षपकस्त्यक्तो भवति । पवयणं न्त्र प्रवचनं च त्यक्तं भवति । यसणं व्यसनं दुःखं भवति । श्रसमाधिमरणं समाधानमेतरेण रश्मत्रये भृतिः स्यात् । उड्डाहो धर्मदूषणा भवति । नगदी चावि दुर्गातिश्च भवति ॥
सर्वजधन्यां निर्यापकसंख्यां नियमयति मूलारा- दुबे ।
एकस्मिपिके दोषागार -
मूला अप्पा तो निर्यापण आत्मा त्यक्तः । परो क्षपकः । वसणं दुःखं भवति । धर्म |
जघन्यवासे एक निर्यापकका आगम में क्यों उल्लेख नहीं है. दो निर्यापकों का क्यों उल्लेख किया हैं ऐसी शंका होनेपर आचार्य एक निर्यापक होने में उत्पन्न होनेवाले दोषों का वर्णन करते हैं.
अर्थ -- यदि एकही निर्यापक होय तो उसमें आत्मत्याग, क्षपकका त्याग और प्रवचनका भी त्याग होता है. एक निर्यापकसे दुःख उत्पन्न होता है और रत्नत्रयमें एकाग्रताके बिना मरण हो जाता है. धर्मदूषण और दुर्गती भी होती है.
१०९
एवं निपकेणात्मा त्यक्तो भवति एवं पकइत्येतत्कथयतिखत्रगपडिजग्गणाए भिक्खग्गहणादिम कुणमाणेण ||
अप्पा चतो तच्चिवरीदो खवगो हवदि चत्तो ॥ ६७९ ॥ भिक्षाद्यविधानेन श्रपकप्रतिकर्मणा ॥
अनारतं प्रसक्तेन स्वस्त्थतोऽन्यो विपर्ययः ॥ ७०० ॥
विजया - खयगपडिजगणार क्षपकप्रतिज्ञागरणया क्षयकप्रतियत्नेन । खयमपडिजगणार इत्यनया गाथया अपघटन भकुणमाणेण भिक्षाग्रहणं निद्रां कायमलत्यागं या कूर्यना निर्यापणा पति माषात् कायमलानो वाऽनिराकरणात निर्यापकस्य पीडा ।
आश्वास
८६५