________________
मूलाराधना
८६२
रहस्य जाननेवाले चार मुनि सभामंडपमें आये हुए श्रोताओंको एकके अनंतर दूसरा इस पद्धतीसे आक्षेपण्यादिकथाओं का वर्णन करते हैं.
वादी चचारि जणा सीहाणुग तह अयसत्यविदू ॥ धम्मकल्याण रक्खा विहति परिसाए ।। ६६९ ॥ चत्वारो वादिनोऽक्षोभ्याः सर्वशास्त्रविशारदाः ॥ धर्मदेशनरक्षार्थं विश्चरन्ति समन्ततः । ६९४ ॥
विजयोदयावादी वादिनः । चारिजणा चत्वारः सीदाणुग सिंहसमानाः । अग सत्यविद अनेकशाखशाः धम्मक याण धर्म कथयतां । राहेदुं रक्षार्थ । बिइरंति । इतस्ततो यान्ति । परिसाए परिषदि । चत्वारो वादिनो धर्मकथापराणां प्रवाद्याशेपनिराकरणाय सभायामितस्ततो विचरतीत्याह-
मूलारा - महाणुभाषा सिंहवत्परैरधृष्याः ।
अर्थ - अनेक शास्त्रों के ज्ञाता, सिंहसमान ऐसे बाद करनेवाले चार मुनि धर्मकथा करनेवालोंका रक्षण करनेके लिये सभामें इधर उधर भ्रमण करते हैं,
एवं महाणुभावा पग्गहिदार समाधिजदणाए ||
तं णिज्जयंति खवयं अडयालीसं हिं णिज्जवया ॥ ६७० ॥
एवमेकाग्रतस्काः कर्मनिर्जरणांयताः ॥
निर्माणका महाभागाः सर्वे निर्वापयन्ति तं ॥ ३९५ ॥
विजयोदया एवं महाणुभावा, एवं माहात्म्यवंतः । मग्गहिदार प्रकृया समाधिजद्गार समाची क्षपकस्य प्रयत्नवृत्या । तं विजयंति सवयं तं निर्वापयन्ति क्षपकं । अडवाली हि अष्टचत्वारिंशत्यमाणाः । विजयगा निर्यापकाः ॥
प्रस्तुतमुपसंहरति
गुलारा - महाणुभाषा महामाहात्म्याः । एमाहिदाए प्रकृष्टया स्वीकृतया वा । समाजिदा समाधौ यत्नवस्या | विज्जति संसारार्णवान्नर्थातुं प्रयोजयति ॥
भावा
५
८६२