SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ HODeo SENTARA मूलाराधना आमासा AMIRRiatinumernam AAPARANTUCAthA निशि जाग्रति चत्वारो जितनिद्रा महोचमाः ॥ वाता मार्गन्ति चत्वारो यत्नादेशादिगोचराम ॥ ६९२ ।। विजयाश्या-जितणिहा जितनिद्राः । नलिच्छा निद्वाजयलिसवः। रादौ रात्री। जगति जागरं कुर्वन्ति । तह य नत्र क्षाकसकाशे । चमार चत्वारः। गंपसनि नु परीक्षा कुर्वन्तिाय ते क्षेत्र स्थापित । देश ष सोओ देशव्य क्षमवाना। चत्वारः क्षपकस भी रात्री जाग्रति चत्वारश्च स्वादुषितक्षेत्रे देशादिक्षेमाक्षेमवार्दा मृगयते इत्याह-- मूलारा-तणिठ्ठा अपकतत्पराः । देसापवत्तीओ देशराज्यादिगोचराः शुभाशुभवार्ताः । अर्थ-निद्राको जीतनेकी इच्छा रखनेवाले चार मुनि क्षपके पास जागरण करते रहने हैं. और जहां क्षपक और संप रहा है उस देशकी शुभाशुभ वार्ताका निरीक्षण करनेवाले चार मुनि आचार्योंके द्वारा नियुक्त किये जाते हैं. चाहिं असदवडियं कहंति चउरो चदुविधकहाओ ॥ ससमयपरसमयविदू परिसाए सा समांसदाए धु ।। ६६८ ॥ बहिर्षदन्ति चत्वारः स्वपरागमकोषिदाः ।। अनंतःशब्दपातं ते जनानां निखिलाः कथाः ॥ ६९३ ॥ विजयोदया-शाहि बहिः क्षपकावासान् । असदपलिंग यावत् दूर स्थितानां शब्दो न श्रूयते 1 तत्र स्थिःवा । चउरो चत्वारः पर्यायेण कथाथो चर्षिधाः कथा पूर्व व्यावर्णिताः। कीरम्भूतास्ते कयका प्रत मार-ससमयपरस म ययिदू स्वपरपक्षसिद्धांतमाः । परिसाए परिपंदे । समोसदाए द्राक् समागताये। चत्वारश्च चतस्रोऽपि कथाः कथयन्ति क्षपककर्णापसितशब्दमित्याइ-- मूलारा-वाहि यहि क्ष पकाचासाद्दूरे । असहयष्टियं यथा श्पको न शृणोति । पदुविध आक्षेपणीप्रमुखाः । परिमाप परिपदि । समोसवाए सनुपविष्टायां । आगवायामित्यन्ये ॥ अर्थ-क्षपककी वसतिके बाहर क्षपक न सुन सके इतने अंतरपर स्वधर्म और अन्य के सिद्धांतोंका
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy