SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ भाभासा मूलागधना मूलारा- स्पष्टम् ।। अर्थ-चार मुनि आचार्य द्वारा नियुक्त होकर क्षपकके लिये योग्य पीनेके पदार्थ लाते हैं. ( बाकी संपूर्ण अभिप्राय ऊपरकी गाथाके समान ही समझना चाहिये.) चत्वारि जणा रक्रवन्ति दवियमुवकप्पियं तयं तेहिं ॥ अगिलाए अप्पमत्ता रववयस्स समाधिमिच्छति ॥ ६६४ ॥ पानं नयन्ति चत्वारो द्रव्यं तदुपकल्पितं ।। अममता समाधानीमच्छनास्मस्य षिश्रमाः ।। ६८९ ॥ पिजयोदया-सैरानीतं मतं पानं चा चस्यारो रक्षन्ति प्रमादरहिताः प्रसा यथा न पविशन्ति, यथा बापरे न पातयन्ति । चत्वारस्तवक्तपानं तरां रक्षन्तीस्याह-- मूलारा-रक्खंति यथा वसावयो न पतंति परे वा न पातयंति इत्यर्थः । दवियं द्रव्यं । उनकप्पियं आनीतं । सय भक्तपानं वा। अर्थ- उपर्युक्त मुनिओके द्वारा लाये हुए आहारके और पानके पदार्थोंका चार मुनि प्रमाद छोडकर रक्षण करते हैं. उन पदार्थों में त्रस जीवोंका प्रवेश न होगा और कोई गिरा न सकेंगे ऐसी संभाल वे करते है. क्यों कि आपकका जिस प्रकारसे चित्त रत्नत्रयमें एकाग्र रहेगा वैसा ही वे प्रयत्न करते हैं. ) काइयमादी सव्वं चत्तारि पदिहवन्ति रवषयस्स ॥ पडिलेहति य उवधोकाले सेज्जुबघिसंथारं ।। ६६५ ।। मलं क्षपन्ति चत्वारो वर्चःप्रस्रवणादिकम् ।। शय्यासंस्तरको कालद्वये प्रतिलिस्खनित च ॥ ६९० ।। विजयोदया-काहगमावी सन पुरीषप्रभृतिर्फ सलं सक्षपकस्य चत्वारः । पविष्ठवंति प्रतिष्ठापयति । पडिलेइंति य प्रतिलिसंति च । उबधो काले उदयास्तमनकालषेलयो। सन्जुवधिसंथारं वसतिमुपकरणं, संस्तरं च ॥ BUSION
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy