SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ मूलाराधना । aaidrase कीरशी क्षपकस्य कथा भणितन्या रस्यानऐ-- खवयस्म कहेदव्वा दु सा कहा जे सुणित्तु सो खवओ॥ जहिदचिसोत्तिगभावं गछदि संबेगणिवेगं ॥ ६५४ ॥ क्षपकस्य कथा कथ्या सा यां श्रुत्वा विमुचते ।। सवधा विपरीणामं याति संबगनिर्विदौ ॥ ६८० ।। विजयोण्या-खधगस्स झपकस्य । सा कहा सा कथा । कहेदव्या कथयितव्या । सो खनगो असी झएकः। जे या कथा :सुणितु श्रुग्या । जहिदपिसोत्तिगमावो त्यक्ताशुभपरिणामः | गादि संवेगणिध्येग संसारभीरतां शरीरभोगनिवेदं च प्रतिपद्यते। एवं समां प्रति धर्मोपदेशविधिमभिधाय क्षपर्क प्रति कथाविशेषकथनं नियमयतिमूलारा-सुणितु श्रुत्वा । अनि त्यक्त्वा । विसोन्तियभावं दुरध्यवसायं ।। क्षपकको कोनसी कथा कहना योग्य है ? इस प्रश्नका उत्तर अर्थ-क्षपकको वह कथा सुनानी चाहिये कि जिसके सुननेस उसके अन्तःकरणों उत्पन्न हुए अशुभ परिणाम विनष्ट होकर वह संसारभीत और देहमोगसे विरक्त हो जायेगा, Heletest आक्खेवणी य संवेगणी य णिब्वेयणी य खवयरस ॥ पावोग्गा होति कहा ण कहा विक्खेवणी जोग्गा ।। ६५५ ।। भवत्याक्षेपानगनिवजानकाः कथाः ॥ क्षपकस्योचितास्तिस्रो विक्षेपजनिका तु नो॥ ६८१ ।। विजयोन्या-आक्षेषणी, विक्षेपणी, संजनी नियंजनी चेति चतस्रः कथाः । तासां मध्ये का योम्या ? का बायोग्यत्यत्रोत्तरं ब्रवीति । आक्रोयणी य इति आक्षेपणी, संवेमनी, निर्वेजनी च कथा क्षकस्य श्रोतुं, आस्थातु च योन्या । षिक्षेपणी तु कथा त योग्या इति सूत्रार्थः । मूलारा--विक्षेपणीयर्जनमाक्षेपण्यादिकथात्रयं क्षपकस्य मान्यतयोपदिशति ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy