SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ८५० HERON BHEE विजयोदया-भसिस्थिरायणपदकंदप्पत्याटिमकहाभो । म भज्यते सेव्यते इति मक्तं चतुर्विधाहारः। भक्तस्य, सीणां, रामा, अनपडामा रामोद्रेकारमहाससम्मिश्रोऽशिष्टतापमयोगः कंदर्प तस्य अर्धस्य, नटानां, नर्तिकानां च या कथास्ताः । अजमम्पविराधणकरीमो । अत्मानमधिमर्तते इत्याभ्यात्मिकं । आरमनस्तस्वनिधयनिरूपणं ध्यान तस्य पिराधणकरीओ विराधनाकारिणी।। पत्वारो बिकयास्त्यक्त्वा धर्म कश्यतीत्येतद्राधात्रयेणाह-- मूलारा-भत्तिस्थि भक्तकयां स्त्रीकां च । कंदापत्य कामकथा धनकथां च । णडणहिय नदनातकाकयां । विकथाओ मार्गविरुखकथा: । अमाप शुभध्यानं ।। चार मुनि विकथाओंका त्याग कर धर्मकथाका वर्णन करते है ऐसा आमे संबंध स्पष्ट करेंगे. प्रथम विकथाओंका स्वरूप कहते हैं-- अर्थ- चार प्रकारके आहारका वर्णन करना भक्तकथा है. त्रिओंका वर्णन करना स्त्रीकथा है, राजाओंकी कथा कहना राजकथा है और अनेक देशोंका वर्णन करना देशकथा है. कामविकारसे उन्मत्त होकर हास्यमिश्र असभ्य वचन बोलना उसको कंदर्प कहते हैं. बांसके ऊपर खलनेवाले और नृत्य करनेवालोंका वर्णन करना ये सब कुकथायें है. ये आत्मा स्वस्वरूपके चिंतनमें बाधा उत्पन्न करती हैं. इस लिये इनका त्यागकर क्षपकको चार मुनि हमेशा धर्मका उपदेश देते हैं. कर्य ताई कथयति अखलिदममिडिदमब्वाइष्ठमणुच्चमविलंबिदममदं ॥ कंतममिच्छामेलिदमणत्थहीण अपुणरुत्तं ॥ ६५२ ।। अनाकुलमनुद्विग्नमव्याक्षेपमनुद्धतं । अनर्थहीनमश्लिष्टमाषिचलितमद्रुतम् ।। ६७८॥ घिजयोदया-अम्मलिद अस्खलितं अन्यथा शब्दोधारण शन्दस्खलना, विपरीतार्थनिरूपणा अर्थस्खलना । अभिडिदं अनाडित | असमुग्धं । अव्यादई अन्याइत अप्रतिहत प्रत्यक्षादिना । अणुरूनं नातिमश्चनिसमेतं । शचिलं. चितं नातिशनः | अमंदं नात्यल्पशेष फन्तं श्रोत्रमनोहरं । अनिद्रामलिद मिथ्यात्वनानुन्मिध । अणथतीण अभिधेयशून्यं यत्र भवति । अपुणरुत्त उक्तस्य अधिशेषेण भूयोऽभिधाने पुनरुक्तं यथा तत्पीनरुतं न भवति । - sense
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy