SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ RS मृठारावना लेखना. आहारका त्याग करनसे शरीर सल्लंखना होती है. सम्यग्दर्शनादिकी भावनासे मिथ्यात्वादिपरिणामों को क्षीण करना करायमल्लेखना है. इस प्रकार वसति और संस्तरका विवेचन समाप्त दुआ. आर ८४६ । पियधम्मा ढधम्मा संवेगावाजभीरुणो धीरा || छंदण्ड पञ्चइया पच्चरवाणम्भि य त्रिदण्हू ॥ ६४७ ॥ स्थेयांसः प्रियधर्माणः संविग्नाः पापभीरवः ।। रुयाताइछंदानुगमनाः कल्पाकल्पविचक्षणाः॥६७३॥ विजयोदया-पियधम्मा प्रियो धर्मों येषां ते भवंति प्रियधर्माणः । बढधम्मा धर्मे स्थिराः, संघिग्गा संविनाः संसारमीरवः । यजमीरुणो पापभीरयो धीरा धृतिमंतः। छ। अमिप्रायन। पकवाना प्रत्ययिताः । पञ्चश्वाणम्मि य विदः । प्रत्यास्थानकाशा धर्मश्चारितेन प्रियवारिया यतः । ततश्वारिने क्षपकमपि वर्तयितुमुत्सहन्ते तत्साइस्पतां च कत् । यद्यपि चारिऽनुरागतः सम्पहरितया तथापि चारित्रमोहोत्याद्ववारिया भवन्ति इति विशेषणमुपादसे दहचारित्ता इति । अरढचारित्राहिम अलयम परिहरेयुः। स्पादसंधौ परिहरन्ति पापभीरयो यम्मात् । संविना विचिवव्यसननिधानभूनचतुर्गतिभ्रमणन ययाकुटाः । धीरा इत्यनेन परीपहमदा इत्याख्यायते । परीगई: पगजिनी न संगम पालयतीति मन्यते । क्षपकेन अनुक्तमपि तदंगितनावगदप्रयोजना वैवावृत्ये बर्तने । नानाभिप्रायशा इति दर्शयितुं छंदण्ड इत्युक्त । प्रत्ययितच्या गुरुभिर्नामी असंयम कुवति क्षपके बैगम्वृत्त्योद्यता रति साकारनिराकारप्रत्याख्यानकमत्राः॥ अथ तथा कृतपरिकरस्याराधकस्य यथोक्तलक्षयायां बसने विधिविहितं संस्तरमारूतस्य अष्टाचत्वारिंशतं समाधिसहाशानियोतुं चत्वारिंशत्तं गाथाः सूवयन्नादौ तल्लक्षणल्यापनार्थ गायाद्वयमाह मूलारा--धीरा पीपहसदाः । छंदण्ड अभिप्रायविद । पञ्चइदा अनेकवारा पूरितप्रत्ययाः । धर्मो हि चारित्रं सतः स्वयमप्रिय चारित्राः क्षपकमपि पारिवे वर्तयितुं सहायतां च का नोत्महन्त इति पियधमाण इत्युच्यते । सम्यग्दृष्टितया चारित्रानुरागिणोऽपि चारित्रमोडोदयादस्थित्यारित्राः संतः कथं झपकाव चारित्रममाधानाय प्रयतंत इति दृढधर्माण इत्युच्यते । पारविभ्यतो नासंयम त्यजेयुरित्यवचमीरव गुच्यत । योक्तगुणा अध्यनुबाह्याभिप्रायमिगितादिभिः रजानंतो न तदनुमहाय क्षमन्ते इति इंदशा इत्युच्यते । तादृशोप्यदृष्ट पूर्वक्षपकोपचाराः साकारनिराकारप्रत्याख्यानका
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy