________________
मररायमा
गिसंघीय अमोही जिब्रहदो समधिकारसणिज्जत । सहपडिलहो गउओतणसंधारी हवे चग्मिो !! ६१४ ॥ कृपस्तुणमयोऽसंधिः संस्तरी निरूपद्रवः ।।
निःसम्मूरपच्छिद्रां मृदुः सुपतिलेग्नः ! ६६९ ।। विजयोदया-णिस्संधीय ग्रंथिरहितः । अपोल्लो अकिछद्रः । णिस्वहदो निरुपदतः अचूर्णिनः । समाधिवास्य. गिजतु । मृदुस्पर्श निर्जन्तुकच । सुपरिन्हो रखेन प्रतिलेखनीयः सुखेन शोव इति यावत् । मज्गो मृतुः । तणसं. धाशे हवे चरिमो तृसंस्तरो भवेदम्यः ॥
तृण संरतरं व्याच .
मूलारा . णिसंधी निर्माण मिरपितः । निरंतरसमायतनगो वा । अपोको अंतच्छिद्ररहितमाः । गिरुध। अणिवतणः । समधिवास समनिवास्यः सम्यगधिवतुं शक्यः रन जूझबनायोग्यत्यान् । मउओ मृदुः ।।
तृष्णसंस्तरका वर्णन
अर्थ-टुणसंस्तर गांठ रहित तृणसे बना हुआ, छिद्ररहित, न तुटे हुए तृणसे रचा गया, जिसपर सोनेसे अथवा बैठनेसे अंगमें खुजली उत्पन्न न होगी ऐसे तृणसे बना हुआ, मृदुस्पर्शवाला, जंतुरहित, जो सुखसे शोधा जाता है ऐसा होना चाहिये.
जुत्तो पमाणरइओ उभयकालपडिलेहणासुद्धो । विधिविहिदो संथागे आरोहब्बो तिगुत्तेण ।। ६४५ ॥ मसारचिनो योग्यः कालद्वितयशोधनः ।।
आरोहब्यत्रिजुन संस्तरोऽयं समाधये ॥ ६७० ।। विजयोदया-जुको गुको योग्यः । घमासरहदो प्रमागसमन्वितः । नाल्यो नातिमहान् । उभवकालपदिल. भासदो स्नूदियास्त मनकालय प्रतिग्नान पुनः । विधिविहिदो संवा शास्त्रनिर्विकामकृतस्तरः । आगेट्यो आगरयः । कर तिनुतेण त्रिगुक्षेन हतारभमनोगामायनिधन।