________________
मृगाराधना
है. समाधिके निमित्त इन संस्तरों की आवश्यकता रहती है. इन संस्तरोंके मस्तरका भाग पूर्व दिशा अथवा उत्तर दिशाके तरफ होना चाहिये, पूर्व दिशा अभ्युदयिक कार्यों में प्रशस्त मानी जाती है और उत्तर दिशा विदेह क्षेत्र ग्यसंप्रमादितीर्थकर उत्पन्न हुए हैं उनकी भक्तोंके उद्देश्यले प्रशस्त मानी गयी है.
आधाड
SEANINGre
भूमिसंस्तरनिरूपणाय गाथा -
अघसे समे असुसिरे अहिसुयअविले य अप्पपाणे य ।। असिणि घणगुत्ते उजोवे भूमिसंथारो ॥ ६४१ ॥ निािरायसुत्यस्पर्शः प्रासुको निर्षिलो घनः ।।
संस्तरः क्रियते क्षोणीप्रमाणरचितः समः || ६६६ ।। विजयोत्या - अघसे अमृती । समै अनिनोत्रना। असुसिरे असुषिरा अपिला । अहिसुया उद्देहिकारहिता अभपाण नितुका । अपिणि नाना । गुने पना गुप्ता । उजोये उघोतवती भूमिः । भूभियथारो भूमिसंम्वरः । मृठी
भूमियाध्यते करचरणपर्दनेन । असमानेन तदात्मनो वाधा मुपित बिले प्रविश निर्गतास्तत्रत्याः पीजयन्ने भावनाकायिकानां पीडा । अनुद्योते अपश्यतः कथमसंयमपरिहारः । अन्ये तु सप्तम्यता व्याचक्षते । अमृद्वयां अनिम्नोत्रतायाममपिरायोति नंदयुक्तं । आधेयस्य संस्तरस्य अन्यथाभावात् । अपि च पुडबी सिलामओ वा इति वचनेन पृथिवीरूपतया संत र स्योके।
भूमि संस्तरीकर्तुं लक्षयति
मूलारा--अधसे अमृदी। सभे अनिम्नोग्नता । असुसिरे अच्छिद्रा । अहिसुय उदेशिकारहिता । अप्पपाणे निर्जतुगा । अपमाणे नपशरीरप्रमाणा|| असिगिदे । अनाना । पणा बना दृद्धा ।। गुले अप्रकटा। जोवे उद्योतक्ती। भूमि भूमिः | अइयत्वादिददागुगोपेता क्षिनिः स्तरो भवेत् " अनार्थवादम थमार्थे सप्तमीलिंगप्रत्ययश्च । उक्तं च ||
नितेतुका घना गुप्ता समामृती निर्मला ।
अनाद्री स्वममाणा च सोद्योता संस्तरो धरा ।। मृद्री हि भूमिर्गावकरचरणय देनेन बाध्यते । असमानामात्मनो बाधा | सछिद्रायां छिद्रप्रविष्टास्तवस्था वा निर्गताः पाणिरः पीयन्ते । सद्देहिकासंभवयोन्यायां संन्यासकालोमूतोरेहिकाभिः क्षपको दंदश्यते । सप्राणिकाया ।
मा
१०६
PATRO