SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आचामः मूलारा- घणकुद्दे दृढनिजि भित्तिक । गामहि प्रामाहहिशे । रालबुट्टगण जोगगे बालानां युद्धानां गणस्य चतुर्थिधस्य च इचिते। गिरिकंदरे पर्वतदया। गुहाए देवखात बिले ।। और भी योग्य वसतिकाका वर्णन अर्थ-जिसके किवाह और भित्ति मजबूत हैं एसी बसतिकार्य गावके बाहर होनी चाहिये, जहाँ बाल, वृद्ध और चार प्रकारका गण आ जा सकते हैं ऐसे फासले पर वसतिकायें होनी चाहिये. उद्यानगृह, गुहा, और लीपरासिकाचे योग्य माने गये हैं ऐसे स्थान में क्षयकका संस्तर करना योग्य है. आगंतुघरादीम वि कडएहिं य चिलिमिलीहिं कायव्यो । खवयस्सोच्छागारो धम्मसवणमंडवादी य ।। ६३९ ।। उद्यानमंदिरे हृये गुहायां शून्यवेश्मनि । आगंतुकनिवासे वा स्थितिः कृत्या समाधये ।। ६६३ ॥ क्षपकाध्युषिते धिष्पये धर्मश्रवणमंडपः ।। जनानंदकरः श्रेयः कर्तव्यः कटकादिभिः ॥ ६६४ ॥ इति शय्या । विजयोदया--आगंतुघरादीसु विभागंतुकैः स्कंधावारायानः साथिकः कृतेषु गृहादिषु संथारो होदित्ति वक्ष्य माणेन संबंधः । उक्तानां वसतीनामलामे कडपाहि कटः । खत्रगस्पाका अपस्थितये प्रच्छादन कार्य । धम्मसवपमं:वावी य धर्मश्रवणमंडपादिकं च अनेन बहुतरासंयमनिमितवसतित्यागः, संयमसाधनवसतिविकल्पश्च कथितः । सज्जा ।। मूलारा--आगंतुधरादीसु आगंतुमिः स्कंधावारावतः मार्षिक: फतेपु गृहेषु । आदिशकदेन अन्येष्वपि पर्य विधेपु श्रमणयोग्येषु धनकुड्यादिगुगोपेतोयानगृहादिपु पंचसूक्तंषु अपत्य संस्तरः फलव्य इति संबंधः। उकाला बसतीनां अलाभे यस्कर्तव्यं सदाइ कडादि इत्यादि कशदल मानादन। चिलिमिलीहिं पटलिकाभिः । उपहागारो अवस्थितये गृहं । अन्ये उच्छागारो इति पठित्वा प्रच्छन्नश्वेशमित्याहुः । न केवलमेष एव कर्तव्यो, यारता धर्मश्रवण मंडपादि च कर्तव्य कटादिभिरिति संवैधः । एतेन बहुतरासंयमनिमित्तवसतित्यागः संयमसाधनवसतिविकल्पश्च कभितः । बसतिः सूत्रत:२५| अंकत ||
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy