SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ मृगाराधना आश्वासः भून्या । गुरुणिओगेण गुरूपदेशेन । गुणसंभार गुणानां समूह । सव्वं कृत्स्नं । समारुहिता सम्यगारुह्य । पविहरिज्ज प्रयतंन । आलोचनागुणवोपाः ॥ मूलारा--सब्बपरियाइगस्य समान दर्शनचारित्रपर्यायस्यातिचारान् । पडिकमित्त प्रतिनिवृत्तो भूत्वा । णिओगण उपदेशेन || आलोचनागुणदोषाः । मूत्ररा: २४ । अंकतः ॥६॥ अत्रेदमुक्तायांनुमोदनाय वृत्तमाध्ययम् ।। सविद्यानिवृत्तिरूपमुपगुर्वादाय सामायिकं ।। यच्छेदै विधिषरतादिभिरुपस्थाप्यायदत्येत्यपि ॥ वृत्तं घाय उतांतरे कथमपि मलेदेऽप्युपस्थापय-- त्येवेति छनणुधुरी गमिह नौम्ययुगीनेषु तम् ।। इति गुरुहनशयोऽजन रोधिगुरत्नत्रयल सानुभावव्यक्तसामाग्यसपत् ॥ विवर बिंबिधीनगमामायरागमिम भुषधा प्रायपुण्यावराय । इत्याशाधरानुस्मृतग्रंथसदमें मूलाराधनादर्पणे पनप्रमेयार्थप्रकाशीकरणप्रवणे क्षपक रत्नत्रयाशुद्रिषिधानीको नाम चतुर्थ आश्वासः ॥ ४ ॥ पंचम आश्वासः। योग्यायां वसती गणाधिपगिग योग्यं श्रितः संसरम ।। शुभपादनसंयनैः पति तो भोज्ने विचित्रेऽपि तैः।। संपाये विगनस्पृहोऽपिन परित्यकांयुषयांशतः || भाग मंत्रममा विधान यतत संहर्तुमहोऽनिशम् ॥ --- ज्ञान, दर्शन, चारित्र और तपके संपूर्ण अतिचारोंग निवृत होकर अर्थात् ज्ञानादिकोंका निदीप पालन पार गुरुके उपदेश से सर्व गुणांक समुदायको हृदय में धारण कर रत्नत्रयमें क्षषक प्रवृत्ति करता है, ८33
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy