________________
मृगाराधना
आश्वासः
भून्या । गुरुणिओगेण गुरूपदेशेन । गुणसंभार गुणानां समूह । सव्वं कृत्स्नं । समारुहिता सम्यगारुह्य । पविहरिज्ज प्रयतंन । आलोचनागुणवोपाः ॥
मूलारा--सब्बपरियाइगस्य समान दर्शनचारित्रपर्यायस्यातिचारान् । पडिकमित्त प्रतिनिवृत्तो भूत्वा । णिओगण उपदेशेन || आलोचनागुणदोषाः । मूत्ररा: २४ । अंकतः ॥६॥
अत्रेदमुक्तायांनुमोदनाय वृत्तमाध्ययम् ।। सविद्यानिवृत्तिरूपमुपगुर्वादाय सामायिकं ।। यच्छेदै विधिषरतादिभिरुपस्थाप्यायदत्येत्यपि ॥ वृत्तं घाय उतांतरे कथमपि मलेदेऽप्युपस्थापय-- त्येवेति छनणुधुरी गमिह नौम्ययुगीनेषु तम् ।। इति गुरुहनशयोऽजन रोधिगुरत्नत्रयल सानुभावव्यक्तसामाग्यसपत् ॥ विवर बिंबिधीनगमामायरागमिम भुषधा प्रायपुण्यावराय । इत्याशाधरानुस्मृतग्रंथसदमें मूलाराधनादर्पणे पनप्रमेयार्थप्रकाशीकरणप्रवणे क्षपक रत्नत्रयाशुद्रिषिधानीको नाम चतुर्थ आश्वासः ॥ ४ ॥
पंचम आश्वासः। योग्यायां वसती गणाधिपगिग योग्यं श्रितः संसरम ।। शुभपादनसंयनैः पति तो भोज्ने विचित्रेऽपि तैः।। संपाये विगनस्पृहोऽपिन परित्यकांयुषयांशतः ||
भाग मंत्रममा विधान यतत संहर्तुमहोऽनिशम् ॥ --- ज्ञान, दर्शन, चारित्र और तपके संपूर्ण अतिचारोंग निवृत होकर अर्थात् ज्ञानादिकोंका निदीप पालन पार गुरुके उपदेश से सर्व गुणांक समुदायको हृदय में धारण कर रत्नत्रयमें क्षषक प्रवृत्ति करता है,
८33