________________
मूलाराना
STAR
आका
मानचित्तः। संवेगजणिदकरणो संसारभीरताजनिनसंगमनक्रियः । वसं सव्यं वा घादेज्ज आत्माभिनवसंचितकर्मपुरलरबंधैकदेशनिर्जरा वा स्वीकरोति, कमरतं वा न घातयेत् । यदि मध्यमो मंदो या परिणामो बेर्श घालयति । अथ तीनः समस्तं रति भावः ।।
___ मूलारा-करणं संयमकिपा । दस आत्माभिन संचितकर्मपुलस्कंकदर्श घादज्ज पातयेत् । यदि मध्यमो वा परिणामस्वदा देश हन्त्यथ तीत्रस्तदा समस्त मिति भावः । उक्तासमंद शोको ।।
जातस्य प्रतिसेवालस्तीना मंदा च रेफसः । हानिःमता स्वभावेन स्यादृद्धिश्चासता तथा ।। संक्लिटो दृढयन्पूर्व वनात्यहः कपन् गुणान् ।
हत्यंशतोऽखिल पा तत् संविनोऽनुशयात्तपन ।। अर्थ-पूर्वकालमें किसी क्षपकने असंयमका सेवन किया था परंतु पश्चात् उसका अन्तःकरण पश्चात्तापसे दग्ध दुआ. तब वह समारसे भयभीत होकर मंयमानरणमें तत्पर हुआ. इस मंयमाचरण के प्रभावमे नवीन संचित किये हुये पापकर्मके स्कंधसे एकदेशकी निजंग होती है. अथवा यदि तीव संघमाचरण हो तो उससे संपूर्णका भी पान होता है, अभिप्राय यह है कि संयमाचरणक परिणाम मंद अथवा मध्यम प्रकारके हो तो कर्मके एकदेशकी निर्जरा होती है और यदि तीव्र हो तो सम्पूर्ण कर्मका धात होता है.
- -. . -'- तो णछ। सुत्तविदू णालियधमगो व तस्स परिणाम ।।
जावदिए। विसुज्झदि तावदियं देदि जिदकरणो ॥ ६२६ ॥ मालिकाधमादजज्ञात्या प्रमाणं कुरुते सुधीः॥
ततः शुध्यति यावत्या तावी स परिक्रियाम् ॥ ६४९॥ विजयोदया - तो तस्मात् । चा शाश्वा । सुत्सवितु प्रायश्चित्तसूमनः सुरिः। किं ? तरस परिणाम कृतापराधम्य परिणाम । कथं परिणामो शायते इति चेत् सहवासेन तीवोधस्तीयमान इत्यादिकं सुझातमेव । तत्कार्यो पटभात , लमेव वा परिपूरच्या, कीरग्मयतः परिणामोऽतिचारसमकाले वृत्त । इति । किमिव ? णालिगधमगोव्य नाटिकया योधमति सुवर्णकारः सोऽग्नेर्वलाल विदित्वा धमनं करोति, एवं मूरिपि अस्य कर्म तनुतरं महति विदित्वा