________________
NO
मृलाराधना
आष
८२६
महारा- पढिसेवादो असंयमादिसेवनाजातस्यापि पापस्य पात्रात्या अभाशुभपरिणामेन तीधा मंदा वा वृद्रिरिव हानिसबालोचनाकाले स्यादिति संबंधः । सामान्यनापि कृतहानिवृद्धितीनमंदत्रस्यापन मेतेन प्रतिपतव्यम्। तथा चोक्तम्
जातस्य प्रतिसेवातो हानिर्वशिश्च देविदाम् ।
पापस्य परिणामेन नीत्रा मंदा च जायते || आचार्य क्षपकके परिणामका भी विचार करत है. उसका विचार करने की क्या आवश्यकता है इसका उत्तर कहते हैं
अर्थ-असंयमादिकमे जी पापकम हुआ था उसकी आलोचना करने के अनंतर यदि शुभ परिणाम तीन ए होंगे तो पापकी तीन हानि होगी, यदि शुभपरिणाम मंद हुए हानी पापा मंद हानि होगी जननीन असयभस वा नंद असयमसे पूर्वकालमें तीन पापवृद्धि अथवा मंद पापाद्ध दुई थी वैसे आलोचनाके अनंतर शुभपरिणामकी तीव्रता या मंदतास तीत्र या मंद पापकी हानि होती है,
- - - तदुभयं व्याख्याय गाथाद्वयमुत्तरम् -
साबज्जर्स किलिछो गालेइ गुणे णवं च आदियदि ॥ पुवकद व दहें सो दुग्गदिभवबंधणं कुणदि ।। ६२१ ॥ स्थिरत्वं नयते पूर्व संसारासुखकारणम् ।।
एतेषां चिनुते पापं संक्लिष्टः क्षिपेत गुणम् ।। ६४७ ।। विजयोदया-सावजसंकिलिहो सावधसक्लेशो द्विप्रकारः । सह अधन पापेन वर्तत रति मावद्य एका । अन्यस्तु सक्ने शश्चित्तबाधा । नतु सावद्यः । ज्ञाने घिमलं किं मम न जायने, संपूर्ण वारि शरीरं या किमर्थमिदमतिदुरले तपोयोगासमिति पचमादिकस्तनिरासाय साबर विशेषणं साबद्यसंक्लिा : । गालेदि गुणे गालयति गुणान दर्शन शानचारित्राणि । णवं च आदियदि आदते च अभिनय । पुवका चदई कुणदि पार्जितं च दीकरोति । कायपरिणामनिमित्तत्वात् स्थितिबंधस्य । दुग्गदिमयकारणं दुर्गतयः नारकत्यादयः विधिनवदनासहसंकुलातास भयं वई यति, यत्कर्माशुभं तदादत्ते स्थिरयति ।।
HONE