________________
Parenese
मूलाराधना
आश्वास
भावशुद्धार्थी आलोचना असल्या भावशुद्धौ को या दोष इत्याह
सुबहुस्सुदा वि संना जे मूढा सीलसंजमगुणेसु ॥ ण उति भावमुद्धिं ते दुक्वणिहेलणा होति ॥ ६१६ ॥ भावशुद्धिं न कुर्वन्ति भवन्तोऽपि यहुश्रुताः ॥
चतुरंग विमुढा ग दुःग्नपीडया भवन्ति ते ।। ६३५ ।। विजयादया-सुग्रहमचा वि संवा राष्ट्र बनुश्रुता अपि सन्तः । जे मूढा ये मूढाः । सीलसंजमगुणेसु शीले क्षमारिके धर्म, संयमे, यंतषु गुणेषु मानदर्शनतपास च । मावसुदि परिणामेन शुद्धि । ण उधेति नोपयांतित दुक्खणि हेलणा दुनिष्णीच्या | हानि भवति ।
भावशुवधभावे दोषमा---
मृलग-मंता संतः । मुद्धा मुग्धाः । ग्रीलं उत्तमक्षगादि गुणाः ज्ञानदर्शनवपांसि : प वेंति नोपयांति ।। भावयदि मात्र शाद । दुरननिमेणा तुनिषीया बोलणा इति पाटे दुःग्यगृहाः इत्यर्थः ।
परिणामों की निर्मलता करने के लिय आलोचना की जाती है यदि भावद्रिकी प्राप्ति न हो तो उससे क्या नुकसान होता है यह दिखात है.--
अर्थ-जो मुनि महाविद्वान होकर भी क्षभादिकधर्म, संयम, ब्रत, ज्ञान, दर्शन और में यदि भावाद्वियुक्त नहीं होते हैं वे इस संसारमें नाना दुःखोंसे पीडित होते हैं.
.-- -- - - कृतायामालोचनायां गुरुणा किं कर्तव्यमित्यत आह
आलोयणं सुणित्ता तिरखुत्तो भिक्खुणो उवायेण ॥ जदि उज्जुगोत्ति णिजइ जहाकदं पठ्ठवेदव्यं ॥ ६१७ ।। विकृत्वालांचनां शुद्धां भिक्षोविज्ञाय नत्यतः ।।
स मध्यस्थी रहस्यज्ञो दत्ते शुदि यथोचिताम् ॥ ६४०।। विजयोदया - आलोयणं आलोचना । सुणिचा श्रुत्वा । तिपखुत्ता त्रिः पृष्ट्वा ! भिषाणो भिक्षोः। उबायेण
OMERATORS
८२०