SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आवास ८१४ स्नो देहोरधिवसनिकलनामनगरदेशबंधुपाश्रम्वेषु ममत्वपरिणामः । तेन गई शरीरं शीतादिना चायन इनि का (नामिसेवनप्रावरणमहणम्रक्षणोद्वर्तनायुपचारोऽतिचारः । तथा ममोपकर विनश्यति इति पिछविनाशभयादप्रगार्जनम्। कमंडल्वादीनां प्रक्षालन, तैलादिना वा म्रक्षण, वसतेस्तृणाद्यपसारणं भजनसदिनिवारणं बा। बहूनां यतीनां प्रशनं मदीयं कुलं न सहते इति भाषणं वा । प्रवेशे पार्श्वस्थादीनां वंचनोपकरणादिदानं वा । तदुधनासमर्थना वा ।। १५ गारवं ऋद्धिरससातासक्तिः तेन परियारे लोभात्परकीयस्प प्रियवचनादीनां आत्मसात्करण वा, गंधमाल्यतांनूलादिसेवन, अनिष्ट रसत्यागेष्टरसाद, यथष्टभोजनशयनादितत्परत्वं च । १५ अनात्मवशत्वं-उन्मादपित्तप्रकोपपिशाचावेशादिना पारतंत्र्य, ज्ञातिबलात्कारेण वा गंधमाल्यतांबूलादिसेवन, प्रत्यायातमोजन, रात्रिभोजनं वा । स्वीभिर्नपुंसक बलान्मैथुनमवतनं वा | १६ आलस्य स्वाध्यायावश्यकेश्वनुत्साहः । १७ उपधियानयोग, प्रच्छन्नमनाचारे प्रवृत्तिः, प्रदातृ झावा अन्येभ्यः पूर्व तन्त्र प्रवेशः कार्यापदेशेन यथा परे न जानन्ति तथा । भट्रक भुक्त्वा विरसगशनं भुन इति कथन । ग्लानस्याचार्यादेयावत्यं करिष्यामीति किंचिद्गृहीत्वा स्वयं तस्य सेवा । १८ स्वप्नांतः सुप्तस्थायोग्यसेवन । १९ पलिकुंचनं द्रव्यादिविपर्ययेणातिचारकथनम् । यथा सचित्तं सेवित्वा अपित्तं सेवितमिति बक्ति । स्वावस्थाने कृतं मार्ग कृतमिति । सुभिक्षे कृतं दुर्भिक्षे कृतमिति । विवा कृतं रात्रौं कृतमिति वा । तीनक्रोधादिकृतं मदंक्रोधादिकृतमिति वा । २. स्वयंशुद्धिः-अकृतालोचनेन यतिना यावत्सूरिः प्रायश्चित्तं ददाति तावदिदं मे प्रायश्चित्तं इति स्वयमेव तद्गृहीत्वा एवं मया स्वाद्धिरनुग्मितेति निवेदनम् । उक्त न. एकद्विात्रि चतुःपनापीकांगिविराधन ।। असूनृतवचःस्तेय मैथुप्रयसेवने ॥ दर्शनज्ञानचारित्रतपसा प्रतिकूल ॥ उद्मोत्पादनाहारदक्षणानां निषेवणे ॥ दुर्भिक्षे मरके मार्गे वैरिचौरनिरोधने । योऽपराधोऽभवत्कश्चिन्मनोवाकायकर्मभिः ।। सर्वदोषक्षयाकांक्षी संसारश्रमभीलुकः ।। आलोययति सर्व क्रमतः पुरतो गुरोः ||
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy