SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ मूलारावना आश्वासः बनामवशतया प्रबर्तितातिवारः । उन्मादेन, पितेन पिशाबादेशेन या परवशता अथवा शातिभिः परिगृहीतभ्य बलात्कारण गंधमाल्यादिसेवा प्रत्याख्यातमोजन, मुखवासतांत्रूलादिमश्क्षणं वा स्त्रीभिर्नपुंसकैवी यलादवलकरणं । चतुर्यु स्वाध्याय आवश्यकेषु वा आलस्यं । उवधिशब्देन मायोच्यते प्रच्छन्नमनाचारे वृत्तिः । ज्ञात्वा दातकुलं पूर्वमन्येभ्यः प्रवेशः । कार्यापदेशेन यथा घरे न जानंति तथा वा । मढकं भुक्त्वा विरसमशनं भुक्तमिति कथने । ग्लानस्याचार्यादेर्वा वैयावृत्यं करिप्यामि इनि किंचिरहीत्या स्वयं तस्य सेवनम् । स्वप्ने पाऽयोग्यसेवा सुमिणमित्युच्यते । द्रव्यक्षेत्रकालभरवाश्रयेण प्रवनम्याति चार न्यायथा कथनं गलिकुंचनदादेनोफयते । कथं ? सचित्तसेवा कृत्या अधिस सेवितमिति । अचिनं से यिाचा सविस सतिमिति वदति । तथा स्वावधान कृतमध्यनि कृतमिति, सुभिक्ष कृतं दुर्भिक्ष कृतमित्ति, दिवसे तं गची कृतमिति, अकवायतया गंपादितं भवकोयादिना संपादितमिति । यथावत्कृतालोचनो यनियर्यायमूगि प्रायशिसं प्रयच्छति नायत्स्वयमवेद मम प्रायाननं इति स्वयं गृणाति समय शोधक। एवं मया स्वाद्विरनुप्रिति निवदनं । एवमतादिभिः समापनोऽतिचा उजरदि कथयति । कर्म स्वरुतातियारक्रमं । आमदनी अनिराफर्यन् ।। ददियो विशतिरति चारफारणविकल्पा यथागर्म निर्दिश्यन्ते । तथाहि मूलारा--१ तत्र दर्पोऽनेक प्रकारः । क्रीडासंघर्षों व्यायामः, कुहक, रसायनसेषा, हास्य गीतश्रृंगारो, धापन, प्लवन मित्यादिकः । प्रमादः पंचधा विश्रा, कपाया इंद्रियविषयासक्तता, निद्रा, प्रणय इति। अथवा संक्लिष्टहस्तकर्म, कुशीलानुवृत्तिः, सामुद्रिक निमित्तभ्योतिपद्यकछंदोऽर्थशामावैदिकलैरिककसमयमंत्रवादादिवास्यशाल शिक्षा, काव्यकरणं, समितिष्व, नुपयुक्तता. छेदनं, भेदगं, पेपणमभिधानो. उययनं, खनन, यंधनं, सीवन, प्रक्षालन, रंजन, वेष्टनं, अधनं, पूरणं, समुदायकरण, लेपनं, क्षपर्ण, आलेखन इत्यादिकोऽनेकप्रकार: भमादः । अनाभोग उपयुक्तस्यापि अतिचारणां सम्यगनवबोधः । आपगा आपगापुरबन्भत्स्थानां महायातापानवाणिधारपरचककरोधाधुएसर्गः । आतुरत्वं रोगशोकवेदनोभेदात्रेथा । तित्तिजिंदा द्वेधा रसामक्तता मुखरता चेति । ७ पिटाइपयोगिद्रव्ये किमिदं सचित्तमुताचिसमिति संदेहे सत्यपि तर्जनभेदनतक्षणादिकरणं । पिंडादेर्वा किमत्रोद्मादिदोषोपहातिरास्ति न वेति शंकायामप्युपादानं। ८ सहसाकारोऽशुभस्य मनसो वाचो वा झटिति प्रवृत्तिः ।। ९ भयं एकांतायो वसती स्तेनव्यालादिरत्र प्रवेक्ष्यतीति द्वारस्थगनम् । १० प्रदोषस्तीत्रसंज्वलनकषायपरिणामः ॥११ मीमांसा स्वस्य परम्व वा बललाघवादिपरीक्षा । अथवा प्रसारितस्य करस्याकुंचनं, आकुंचितस्य वा प्रसारणं, धनुषाधारोपणं, उपलामुक्षेपणविशेषणधावनं, वृतिकंटकाद्युप्लंघन, पशुसर्यादीनां मंत्रापरीक्षणावधारणं, ओपधीचीर्यपरीक्षणायमजनस्य वा प्रयोगः ।, व्यसयोजनया सानामेकेंद्रियाणां वा सम्मानपरीक्षा ।। ११ अज्ञानां आपरणपर्शनातवाचरण, अज्ञानिना उपनी तस्व उद्गमादिदोषदुष्टस्य उपकरणादेः सेवन वा ।। १३ 438
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy