SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ मूलाराधना भाचा अण्णाणणेहगारच अणप्पवसअलस उपधि सुमिणते ॥ पलिकुंचणं ससोधी करेंति वीसंतवे भेदे 1 4१३ ॥ विजयोदया - इति दादिः । अथ दरोडनेकप्रकारः । क्रीडासंघर्षः, व्यायामकुदक, रसायनसेचा, हास्य, गीतशृंगारवचन, प्लवनामस्याको दर्पः | प्रमादः पंचविधः । बिकथा, कपाया, दियविषयासक्तता, निद्रा, प्रणयश्वेति । अथवा प्रमादो नाम संक्लिपहस्तकम, कुशीलानुवृत्तिः, बाधशास्त्रशिक्षण, काम्यकरणं, समिति प्वनुपयुक्तता। छेदनं भेदन, पेषणमभिघातो, व्यधने, ग्रननं, बंधनं, स्काटन, प्रक्षालनं, रंजन, एन, प्रथनं, गरण, समुदायकरणं, लेपन, क्षेषणं अालेखनामित्यादिकं संक्लिदस्तकम, सीघुसपलक्षण निमित, ज्योतिर्थानं, छंदः, अर्थशास्त्रं. चैछ, सौकिकवैदिकसमयाथ चाहाशास्त्राणि । उपयुक्तोऽपि सम्यगतीचारं न वेत्ति सोऽनाभोगकृतः, व्याक्षिप्तनेतसा या कृतः । नदीपूरः, अग्न्युत्धापन, महावस्तापातः, वर्षाभियातः, परनकरोध इत्यादिका मापाता रोगातः, शोकानों, वेदनात इन्यात विविध रसासक्तता मसरता चति विप्रकारता तित्तिणदा दवाया। सचिनं किमनिलमिति शकिते दच्य भजन भेदन भक्षणादिभितिस्थापकर. वसंतदा माददोषोपहनिरासत नवति शंकायामप्युपादाने । अशुभ मनमो वाचो ना झमिति धनिः महगेन्युमगने ॥ पाताशं वसती यालमृगन्यावादयाना वा प्रविशन्ति इति भयेन द्वारस्थगन जातोऽतिचारस्तीवस्याय परिणाम प्रदोष इत्युच्यने उदकरावयादिसमानतया प्रत्येक चतुर्विकलाश्चत्वारः कषायाः । आत्मनः परस्य वा वललाघवादिपरीक्षा मीमांसा तत्र जातोऽतिचारः। प्रसारितकराकुंचितम् । आकुंचितकरप्रसारणं । धनुषाधारोपणं । उपलाम्क्षेपर्ण, राधनं, वृतिकंटकाचुलंघन, पशुसर्यादीना मंत्रपरीक्षणार्थ धार, औषधधीर्यपरीक्षणार्धमंजनस्य, चूर्णस्य या प्रयोगः, व्यसंयोजन या त्रसानामे केन्द्रियाणां च समूछना परीक्षा । आशानामाचरणं हवा स्वयमपि तथा चरति तत्र दोगानभितः। अश्वयाऽशानिनोपनीत मुहमादिदोगोपहने उपकरणादिक सेवते इति अझानात्प्रवृत्तोऽतीचारः । शरीरे, उप. करो, यसनी. अटे, ग्रामे, नगरे, देशे. 'बंधुषु, पालम्पुवा ममेदभावः स्नेहस्तेन भवर्तित याचारः । मम शरीगमिदं शीती वानो याचयनि. पटादिभिरंतर्धानं. असिसन्या, ग्रीष्मात पनोदनाथ प्रावरणप्रदर्ण वा, उद्वर्तन, बा। उपकरण विनइयतीति नेनस्वकार्याकरणं यथा पिछविनाशनयादममार्जन इत्यादिकं । प्रक्षणं, तैलादिना कमंडल्वादीनां प्रक्षालनं वा, वसतितृणादिमक्षणभ्य भंजनादेर्वा ममतया निवारा, बहना यतीनां प्रवेशन मनीयं कुल न सहते इति भाषणं, प्रवेशे कोपः, बाहनां न दातव्यमिति निवेधनं, कुलस्यैव वैया प्रत्यकरणं । निमित्ताग्रुपदेशश्च तत्र ममतया ग्रामे नगरे देशे या अवस्थाना निधनं । यतीनां संबंधिना जुन सुखमात्मनो दुगन दुःसमित्याविरतिचार पावस्थानां वंदना, उपकरणाशिवानं या तल्लंघनासमर्थता गुरुता विम्यागासहता, ऋद्धिगौरवं, परिवारे कृतादरः। परकीयमारमसात्करोति प्रिय वचनेन उपकरणदानेन । अभिमतरसात्यागोऽनभिमतानादरवनितरां रसगौरवं । निकामभोजने, निकामशपनादौ या आसक्तिः सातगीरवं । ८१२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy