SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ धराना ८०५ दिगामोहनं । मूग मूकवत्संज्ञाकरणं । ददुरसरं वर्षरस्वरं, दरं वा । विणोदो कृतांजलिपुटोऽवनतशिरस्को हस्तमात्रत्यत्तगुरुभूमिदेशश्च | अहिमुहस्यो गुरोर्यामपाश्रश्रयेण अभि गवासेनेनोपविष्टः । उक्तं च मूकसंगल स्तनर्तनं । गृदिणां वचनं चैव तथा शब्दे च परं ॥ १ ॥ विमुक्रयाभिमुखं शिवा गुरु गुणवारि ॥ स्वापराधं समाचमितिः ॥ २ ॥ अर्थ -- हाथोंका अभिनय करना, मोहोंको ऊपर उठाना, शरीर हिलाना, शरीरको मूडना, गृहस्थ के समान उद्धत भाषण करना, गुंगेके समान संज्ञा करना, घर्घर स्वरसे बोलना, इत्यादि दोषोंका त्याग कर आलोचना करनी चाहिये. अर्थात् नम्रता पूर्वक हाथ जोडना, मस्तक नम्र करना, अति शीघ्र अथवा अतिविलंबका त्याग कर गुरुकें तरफ अपना मुह करके आलोचना करनी चाहिये. एक हाथ के अंतर पर गवासन से बैठकर आलो चना करनी चाहिए. पुढवागणपणे यबीयपतेयणतका य ॥ विगतिगचदुपचिदियसत्तारंभे अणेयविहे || ६०८ ॥ एकद्वित्रिचतुःपंचहृषीकांगिविराधने ॥ असूतवचस्तमैथुन ग्रंथसेवने ।। ६३३ ॥ विजयोदयापुढविदगागमिव य पृथिव्यादीनेच वीजपलेयतका य बीजे प्रत्येकका वनस्पती विगतिगन्यदुसत्तारं द्वित्रिचतुःप्रयसत्यविषये चारं अमेधित्रे अनेकप्रकारे । पृथिव्यामृषिकलशर्करासिकता लवणाभ्रकमित्यादिकायाः स्वपनं विलेखन, बहने, कुट्टनं इत्यादिकवारम्भः । उदककरकावश्याय तुकारादीनां अभेदानां पानं, स्नानमवगाहनं, तरणं हस्तेन पादेन, गात्रेण वा मर्दनं इत्यादिकं । अग्नेर्ज्याल, प्रदीप, उल्मुकं इत्यादिकस्य तेजसः उपर्युदकस्य पश्पत्यस्य मूलिकायाः सिकताया या प्रवर्ण पात्राण काष्ठादिभिर्द्धननं इत्यादिकं । मंदी पायी वाति व्यजनेन तालंतेन गुण, बेलाइना या समीरणोत्थापनादिकः याते वाभिगमनं बीजानां प्रत्येक जनतावानां च वृक्षवल्लीगुमा फलादीनां वहनं छेदनं मर्दनं भंजनं भक्षणमित्यादिकः । इन्द्रियादीनां पर छेद, ताडने बंधनं नन्दिके ॥ आठ गाथाचतुष्टयेनालोचनाबिपिविपथी कर्तुमाह भाश्वास ४ ८०५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy