________________
मूलाराधना
आश्वास
८.५
सो दस वि तदी दोसे भयमायामोसमाणलज्जाओ ।। णिज्जूहिह्य संमुद्दो करेदि आलोयणं विधिणा ॥ ६०६ ।। हित्वा दोघान्दशापीति त्यक्तमायामदादिकः ।।
स विनीतमनाः सूरेरालोचयति पत्नतः ॥ ६३१ ।। विदया-खोपकर आलोचनया दुपा शुद्धेरभावात् । दोसे णिज्जूहिय दोपांत्यया । दस विदशापित भयमायामोसमाणलजाओ भयमाया मनोगतां मृषा वचनगा, मान लजां च त्यक्त्वा संशुद्धो सम्यक्शुद्धः । विधिना आलोय करे दि । विधिना आलोचना करोति ॥
एबमालोचनाथा दश दोषान्ल्याख्याग तत्त्यागं प्रकृते योजयत्राह
मूलारा--सो निर्यापकाचार्यपदमूलोपावितः क्षपंकः । तदो दुष्टालोचनाशुधसामर्थ्यात् माया मनोवचनां मोसं वायंचगां, । णिज्जूहिय दोषान भयादींश्च त्यक्त्वा ॥
___ अर्थ--इस लिये क्षपकमुनि आलोचनाके दस दोषोंका भी त्याग कर आलोचना करे. क्यों कि दृपित आलोचना आत्माको शुद्ध करने में असमर्थ है. भय, माया कपट, असत्य भाषण, गर्व, और लज्जा इनका भी त्याग कर शास्त्रोक्त विधीसे आलोचना करना क्षपकका कर्तव्य है.
कोऽसायालोचनाबिधिरित्याशंक्यात
गचलबालयगिहिभासमूगदद्रसरं च मोत्तूण ॥ आलोचदि विणीतो सम्म गुरुणो अहिमुहत्थो ॥ ६०७ ।। गृहस्थवचनं मुक्वामीनं च करनर्तनम् ॥
सम्यक्सुस्पष्टया वाचा वक्ति दोषान्गुरोःपुरः ॥ ६३२ ॥ विजयोदया--हचलवलियगिहिासमूगदद्दुरसरं च इस्तनर्स नं, रुक्षेप, चलने मात्रस्य, वलित, गृहिवनन, मूकदा संशाकरणं, घरस्वरं च मुक्त्या आलोचेदि कथयति । विणीदो कृतांजलिपुटोऽधनतशिरस्कः। अदद अद्भुतं । अचि. वित रगमं । गुरुणो महिमुहत्या गुरोरमियः ।।
८०