________________
मूगाराधना
आश्वासा
७२०
आगमेन चरित्रेण पालो भवति यो यतिः ।।
तस्यालोचयतो दोषं स्वं दोषो नवमो मतः ।। ६२३ ।। विजयोत्या-आगमदो बालो आगमेन शानेन या बालः । परियारण व हवेज्ज बाटो चारित्रयालो वा यो भवेत् । यः स तस्स तस्मै । सग दुरिद आत्मीयमतिचार। आलोचेण यादमदी उपत्वा वालवुद्धिः॥
अथ नवममव्यक्तास्यमालोचनायोर्ष गाथागयेण व्याच रात्रैन द्वाभ्यां गायाभ्यां लश्यत्येक पाक्षिपति---
मूलारा-आगमदो श्रुत्तज्ञानेन । पालो लघुः । परियारण चारित्रेण । जो गुरुः । तस्स तस्मै । आलोचेदला निवेद्य । बालमदी स्तोकचुतिः ।
___ अर्थ-जो मुनि आगमसे पाल है अर्थात जिसको आगमका ज्ञान नहीं है तथा जो चारित्रवाल है अर्थात् चारित्र भी जिसका श्रेष्ठ नहीं है उसको बाल कहते हैं एसे मुनिके पास जाकर कोई अल्पज्ञानी मुनि अपन दोषों की आलोचना करता है,
आलोचिद असेसं सव्वं एद मएत्ति जाणादि । बालस्सालोचतो णवमो आलोचणा दोसो ।। ५.९९ ॥ निवदितं मया सर्व नासी जानानि दपणम् ।।
विश्रापयति में शुद्धि प्राणिधागति मानसे ।। ६२४ ।। विजयोदया- मालोचिवं कधितं । असेसं सचं निरवशेषं सर्व । मनोवाक्कायकृतोऽतिचारः सर्वशब्देनउभ्यते । कृत्तकारितानुमतविकल्पा भशेषा इत्याण्यायते । भत्ति जागादि मयेति जानाति । बालस्सालोतो,मानबालाय चारित्रबालायचा कथयति णयमो आलोयणादोसो नषम आलोचनादोषः ॥
मूलारा-असेसे कृतकारितानुमतबिकल्प । सव्यं मनोवाक्काय कृतं पण । बालस्स बानबालाय चारिताथालाय या गुरवे । वमो यालो बाला यालोचयन्मया सर्वमालोचितमिति यज्ज्ञानीते सोऽज्यक्तो नामालोचना दोपो भवतीति सम्बंधः।
अर्थ-और मैंने इसके पास संपूर्ण अपराधों की आलोचना की है मन, वचन, कायसे और कृत, कारित
७२५