________________
2
.
मूलाराधना
आश्वासः
0
सुहुम व बादरं वा जइ ण कहेज विणएण स गुरूणं ॥
आलायणाय दोसो पंचमओ गुरुसयासे से ॥ ५८२ । विजयोदया-मायाशल्पायागस्य जिगवचनोपदर्शितस्य अकरपात् मसिद्धार्था । मूलारा-गुरुसमासे गुरुसमीपे वर्तमानस्य 11
अर्थ-सूक्ष्म अथवा स्थल दोष यदि गुरुफी विनय से न कहेगा तो वह जिनोपदेशका उल्लंघन करत भालोचनाके पांचवे दोपसे दषित होता है.
सामना
उत्तर गाथा--
रसपीदयं व कडयं अहवा कवडुक्कडं जहा कड़यं ॥ . अहवा जदुपूरिदयं तधिमा सख्लुद्धरणसोधी ॥ ५८३ ।। रसेन पीतं जतुना प्रपूर्ण कुटं विषाके कटकं गृहीतं ॥.. यथा तथेत्य विहितं विधत्ते, विशोषनं तापमपारम्पम् ।। ६०८ ॥
. इति सूक्ष्मदोषः . . विजयोदया- रसपीवर्ग व कायं रसोपलगाम्मनाएपहिः पीतवर्णकटकामेष । मधषा कयहत्तरं तनुसुवणपत्राच्छादितमिब वा । अन्तर्निस्सारं । प्रथया जदुपूरिदगं अन्तरिम सरकटकामियः। पीतता रसोपलिप्तस्य तथा तथाल्पा शुद्धिरिति प्रथमो दृशन्तः । गुमतरपापप्रच्छादनमात्रताप्रकाशनाय द्वितीयो दृष्टान्तः । गुरुतरमयःप्रभृति निस्सारं वस्तु बाहो तु सुवर्णशकलेन प्रच्छादितं यथा तथा स्वम्यानपराधारकायति । पापभीस्ताप्रकर्षावयं मुनिरित्य संयतः कथं महत्यतिचारे प्रवर्तत इति प्रत्ययजनजाय अंतःसाररहितता तृतीयेनोच्यते । सुडमं ।
दृष्टांतत्रयेण सूक्ष्म पोषालोचनां जगुमने--
गूलाग-रमपीगं सुनकरमरमितं । नेन शुढेरणलं दर्शितं । कवकर्ड सुवर्णपत्रप्रस्छादित । एतेन गुरुतर पापाच्छादनं दार्शनं । जदपूरिदगं लाभाभूनमध्यं प्रतगनिनिःसारतोदाहता साधोः।।
अर्थ-सोनेका मुलामा दिया हुआ लोहेका कडा जैसा ऊपर से मनोहर दीखता है. अथवा ऊपरसे सोने के पतले पत्रसे मढा हुआ लोहेका कहा जैसे ऊपरसे ही सुंदर दिखता है परंतु अंदर निःसारता ही रहती है. किंवा
द्वितीयो की