________________
मूकाराधना
७८१
मूलारा-थामापहार बलनिगूहुनेन । पासत्थदाय पार्श्वस्यवया । वददि जिहीणो इत्यादिकं कथयति । णि हो अह जं ण समत्यो । गिद्दीयो जघन्यः । अयं अहं । जं यस्मात् ।
अर्थ -- अपना बल छिपाकर और स्वयं पार्श्वस्थमुनि होनेसे और सुखमें आसक्त होनेसे वह मुनि गुरुकी इस प्रकार प्रार्थना करता है. ' में जधन्य है, असमर्थ हूं इसलिये मेरेको उपवास करनेका सामर्थ्य नहीं हैं.
जागह थ मज्जा श्रामं अंगाणं दुब्बलदा अणारोगं ॥ व समत्योमि अहं तवं विकलं पि काजे ॥ ५७० ॥ पार्श्वस्थत्वमनारोग्यं दौर्बल्यं वह्निमंदता ॥
भगवंस्तव विज्ञाता मदीयाः सकलाः स्फुटम् ।। ५९५ ।।
विजयोदया - जाणह य अस्मलं युष्माभिरवसितमेव । अंगाणं दुब्बलता उदराशिदौर्बल्यं | आध्यारोगं रोमचतां च | अहं तवं विक कार्ड व समथोमियत उत्कर्तुं नैव समर्थोऽस्मि ||
मूलाग्र - जाणध जानीथ सूर्य । म थामं मम बलं । ग्रहणीदोवल्लियं उदरामिदौर्वस्यमित्यर्थः । अणागवतां । काजे कते समय सिरामि । उक्तं च-
अमिनारोग्यं च मे ज्ञातमेव वः ।।
यथा च न समर्थमुत्कृष्टं चरितुं तपः ||
अर्थ - हे प्रभो! आप मेरा सामर्थ्य कितना है यह तो जानते ही हैं. मेरा उदराभि अतिशय दुर्बल है. मेरे अंगके अवयव कुश है इसलिये में उत्कृष्ट तप करनेमें असमर्थ हूं. मेरा शरीर हमेशा रोगी रहता है.
आलोचेम य सव्वं जइ मे पच्छा अणुग्राहं कुण ॥ तुझ सिए इन् सोधी जह णिच्छरेजामि ।। ५७१ ॥ आलोचयामि निःशेषं कुरुषे यद्यनुग्रहम् । त्वदीयेन प्रसादेन विशुद्धिर्मम जायताम् || ६९६ ॥
भाश्वासः
2
७८१