SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ आधार Frieमलोमतोमपाणी पिए । धीगरिमांचलाई पबदादि अदिधम्मिओ व सवाई ।। घा ते भगवना कुवंति नवं विक जे॥ ५६८ ॥ धीरैराधारित धन्याः कुर्वते दुअरं तपः ।। दुवाम्भसो भवाम्भोधस्तरात्तारकं परम् ।। ५१३ ।। विजयोदया-धीरपुरिसचिण्णा धीर । पुरुषैराचरितानि । एवदति प्रपदति ॥ आविधम्मिगोव अतीव धार्मिक इव । सयाई सर्वाणि । धया धन्याः पुण्ययंतः । ते भगवंतः माहात्म्परतः। जे थे। कुश्वति कुर्वन्ति । तवं तपः। विकह उत्करा नि बदति ॥ अपमानिय इति विसीयगालोग्ना दीपं गाथापटकन व्याचक्षाणः पूर्व तलक्षणं गाथापंचनाह मलारा-दिवाई आ बरितानि । यदि प्रकर्षेण कथयत्यालोचनाकारी । घण्णा इत्यादीति संबंधः । अदिधारमगो २ अतीव धार्मिक इव । गयवंता माहात्म्यत: विकिट्ठे । उत्कृष्ट । अनुमानित दोपका वर्णन अर्थ- आलोचना करनेवाला मुनि मानो अपनी आतिशय धार्मिकता दिखाता हुआ इस प्रकारकी स्तुति करता है-हे भगवान् ! धीर पुरुषसे किया हुआ सर्व प्रकारका तप जो मुनि करते हैं वे अतिशय धन्य हैं, पुण्यवान है और महात्मा हैं. थामापहारपागन्धदाप सुहसीलदाए देहेसु ॥ बददि णिहीणो हु अहं ज ण समत्थो अणसणस्स ॥ ५६९ ॥ कलमापदारपास्थमुखशीलतया तपः ॥ न प्रकृष्टमलं कतुं वदत्येवमधार्मिकः ॥ ५९४ ।। बिनयोदया-थामापहारपासस्थादप वलनिगृहनेन पार्श्वस्थतया च । सुहसीलदार च सुखशीलतया च । तदो ततः। सो खः । वददि कथयति । णिहीणो जयन्यः । अहं अहकं । जं यस्मात् । समथो असमर्थोऽशक्तः । अणसणस्स अनशनस्य। SARAM ७८० SC/
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy