________________
मूलाराधना
आश्वासः
सूरि भक्तन पानेन मदानेनोपकारिणा ॥
विनयेनानुकम्प्य स्वं दोषं यदति कथन || ५८८ ।। विजयोदया-भत्तण व पाणेण व स्वयं भिक्षालम्धिसमन्वितत्वान्प्रवर्तको भूत्वा आचार्यस्य पालन उद्मादिदोषरहितेन भक्तन वा पानेन चा यावृत्यं कृत्वा, उपकरणेण कमंडलुपिन्छादिना । फिदिकम्मकरणन कृतिकर्मचंदनया वा। थाकंपेण अनुकंपामुत्पाद्य । गणि प्राचार्य । कोदालोयणं फार कधिम्यापमर्थ कथयति ।
आकपिय इत्येतत्सूत्रपई गाधापंचकेन व्याचक्षाण: पू] Airf गाथायना:
मूला-आप मा स्थान मिळालदिनसमन्धितत्वात्मवत को गत्वा निगमसिंपादन- धंदन या या गणि-- मात्मनि सकरुणं कृत्वा ।
प्रथमतः आकंपित दोषका स्वरूप कहते है--
अर्थ - स्वतः भिक्षालब्धिसे युक्त होनेसे आचार्य की प्रासुक और उद्गमादिदोषोंसे रहित आहारपानी के द्वारा वैयावृत्य करना, पिली कमलु वगैरे उपकरण देना, कृतिकर्म वंदना करना इत्यादि प्रकारसे गुरूके मन में दया उत्पन्न करके कोई अपने अपगध कहता है,
तस्थालोचयतो मनोव्यापार दर्शयप्ति --
आलोइदं असेसं होहिदि काहिदि अणुग्गहमिमोत्ति । इय आलोचंतस्स हु पढमो आलोयणादोसो ॥ ५६४ ॥ आलोचितं मया सर्व भविष्यत्पेष मे गुणं ॥
करिष्यतीति मन्तव्यं पूर्व आलोचनामलः ॥ ५८९ ॥ विजयोदया --आलोहदं असेसं होहिदि निरवशेष लोचित भविष्यति । काहिदि करियति । अणु-गह मो. त्ति: अनुग्रह अयमिति । भक्तादिवानेन कृतोपकारस्य मम तुझो गुरुन महत्मायश्चित्तं प्रयच्छति । अपि तु स्वल्पमेव । नतो महापायधिसदानभयास्थूलं सक्ष्मं वानिचारं सत्र कथयामीति । इय पर्व आलोनेतस्प यु एवं मनास कचा आलोचयतः । पढमो प्रथमः पालोयणा दोसो आलोचनादोपः । कोऽसो अधिनयो महम यत्किचिलवा गुरवस्तुप्परित लघुमान यश्चित्तदायिनो भविष्यतीति स्वबुद्धया असद्दोपाध्यारोपणान्मानसोधिनयः । अन्य तु ययक्ति आलोचना च दोप आलोचनादोषः । अशुभाभिसंधिपुरःसरा आलोचना दुपात्मालोचनादोर इति यावत् ।।
DEMAN
:-
MS