SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ - -- - - - Pos मूगारापना आवास विजयोदया-काऊण यम्भ कृतिकर्मी सत्या. पडिलहणजेलीकरणसुद्धो प्रतिलेखनासहितः प्रांजलीकरपाशुद्धः । आलोएदि कथयति | सुत्रिहिदो सुचारित्रः । सव्वदोसे पूर्वदोषान् । पमोत्तूण त्यक्त्वा । आलोचना ॥ गबमाचारजालीयनामाइसका शिक्षवित्रा शिघ्यस्गालोचनाकममुपदिशति - मलार'-..विश्यमा पदनां । प्रभभारा । मा चावनियोगभनिभ्यो दलिया। श्रीचंद्राचा वस्तु सिद्धनामिनिभक्तिभिरला गया। परिजनी दक्षिगया पिढेन सह ललादतरपयुक्तकरदः। करणसुद्धो मनोवाक्कापशुद्धियुक्तः । आलोचना सूत्रतः २३ । अंकन: १० ॥ शिष्यक आलोचनाका क्रम कहते हैं। अर्थ-प्रथम वंदना करके हाथमे पिचिठका लेकर अजलि करना चाहिये, आलोचनाके जो दोष आगममें कहे हैं उनका त्याग कर सर्व दोपोंका आचार्य महाराजके पास कथन करना चाहिंय. सिद्धभक्ति व योगभाक्ति पढकर वंदना करनी चाहिये एसे वृद्ध आनार्य कहते हैं. परंतु श्रीचंद्राचार्य सिद्धभक्ति, चारित्रभक्ति तथा शांतिभक्ति पडकर वंदना करनी चाहिये ऐसा कहते हैं. आलोचनाक्रम निरूप्प गुदोसा इत्येनद्वयाख्यानायोत्तरप्रबंधः आकंपिय अणुमाणिय जं दिट्ट बादरं च सुहुमं च ॥ छष्ण सदाउलयं बहुजण अव्वत्त तस्सेवी ।। ५६२ ॥ अनुकंप्यानुमान्य हि यदृष्टं स्थूलमन्यथा ॥ छत्रं शब्दाकुलं भूरि सूर्यव्यक्तं च तत्सम || ५८७ ।। विजयोदया - आकंपिय अनुकंपामात्मनि संपाय आलोचना । अणुमाजिय गुरोरमिप्रायमुपायेन ज्ञात्वालोचना । जं दिलं यद् दृशं दोपज्ञात परैस्नयालोचना: वादरं च यत्स्थूलमतिचारजातं तस्यालोचना । सुर्मं च यत्सूक्ष्ममतिचारजातं तम्पालोचना । इण अहणालोचना ! सदाउलयं शम्दा भाकुला यस्पो आलोचनायां सा शब्दाकुलर । यहुजनगदः सामान्यविषयोऽपीत गुरुकनबाहुल्ये पर्नते । गुरोरालोचनायाः प्रस्तुतत्वादहनां गुरूणां आलोचना क्रियते सा पहुजनशदनोच्यत । अध्यत्ता थव्यत्तस्य क्रियमाणा आलोचना । तस्सेवी तानात्मवरितान्दोवान्यः सेवते स तत्सवी तस्य पालोचना । द सूत्र अस्य व्याख्यानायोत्तरप्रबंधः।। ७७३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy