SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास विजयोदया-पाचीणोदीचिमुद्दो अायदणमुद्दो व मायमुखः, उदङ्मुखः । आयतनशप्दः स्थानसामान्यवचनोऽपि जिनमतिमा स्थानवाच्यन्त्र गृहीतस्तेन जिनायतनाभिमुखो घा । सुहणिसणणो हु सुखनासीनः । आलोयणं आलोचना । पडिन्छदि शृणोति । एकी एक एव सरिरकस्यैवालोचनां । विरहम्मि पकान्ते । तिमिरापसारणपरस्य धर्मरश्मे कदयविगिति उदयार्थी तद्वदम्मकार्याभ्युदयो यथा स्यादिति लोकः प्राहगुमो भवति । सूरेस्तु कोऽभिप्रायो येन प्रा. मुखो भवति । प्रारब्धपरानुग्रहणकार्यसि रंग तद्दिगभिमुखता तिथिवारादिवदिति । उदमुखता तु स्वयंप्रभादितीर्थकृतो विवेहस्थान चेतसि हत्या तवभिमुखतया कार्यसिद्धिरिति । चैत्याभिमुखताऽपि शमपरिणामसया कार्यसिद्धरंग। निव्यांकुलमासीनस्थ यत् श्रवणं तदालोचयितुः सम्माननं । यथा कथंचिच्वण मयि अनादरो गुरोरिति नोक्सादः परस्य स्यात् । एफ एय पृणुयाम्मरिलरजापरोपहुना मध्ये नास्मदोषं प्रकरयितुमीहते 1 विसखेवश्चास्य भवति, तथा कथयतः एकस्वालोचनां शृणुयात् । दुरवधारवायुगपदनकेषवनसंवर्भस्य । तदोषनिग्रहं नायं बराका प्रतीच्छति । त्यनेनेच गतवाहिरहम्मि इति वचनं मिरर्थकं । यद्यस्येपिसत्र म्युर्म एकेमय श्रुतं स्यात् । न लज्जत्ययमस्य अपराघश्चास्य अभावमा खेति नान्यस्य सकाशे शृणुयात् इति । एतत्सूच्यते विरहम्मि एकान्ते आचार्यशिक्षेति ॥ सुप्रशस्तस्थाने कीटग्भूत्वा सूरिरालोचना प्रतिगृहातीत्यत्राह-- मूलारा--आयदणमुहो आपत्तनशब्दः स्थानसामान्यवचनोऽपि इह जिनप्रतिमास्थानार्थो गृहीतः । तेन जिना यतनाभिमुख इति व्याख्येयं । सुहाणिसण्णो निाकुलमासीनेनालोचनायाः श्रवणमालोचयितुः सम्माननमन्यथा मय्यनादरो गुरोरित्येष नोत्सहेत । एको बहूनां हि मध्ये लज्जापरो न स्वदोष बत्तमीहते चित्तवेदशास्य स्यात् । एकरस दुरबधारत्वायुगपदनेकालोचकपचनसंदर्भस्य । तु शब्दोवधारणार्थोऽत्र योज्य: । विरहम्मि एकान्ते ! प्रच्छनोऽवमतो बाड लोचितार्थ मा भैसीदित्येवमर्थमिदम् । उक्तं च--- पूर्वोदीच्योर्जिनाचीम्या येनासोनो निराकुलः ॥ शृणोत्यालोचनामक एकस्यैव रहो गतः ।। आचार्य इस प्रकार बैठकर आलोचना सुनते हैं इस बातको स्पष्ट करते हैं... अर्थ- पूर्वाभिमुख, उत्तरदिशाभिमुख अथवा जिनमंदिराभिमुख होकर सुखसे बैठकर आचार्थ आलोचना सुनते हैं. एकान्तस्थान में एकही आचार्य एकक्षपककीही आलोचना सुनता है. अंधकारका नाश करनेवाले सूर्यका पूर्वदिशामें उदय होता है अतः पूर्व दिशा प्रशस्त है. सूर्यके उदयके समान हमारे कार्य में भी दिन प्रतिदिन उमति होवे ऐसी इच्छा करने वाले लोक पूर्वदिशाके तरफ अपना मुख करके अपना इष्ट कार्य करते हैं. क्षपकके ऊपर अनुग्रह ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy