SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ मृगाराधना आश्वासः ७६१ चिकारपिषतां शुद्धां साधुमालोचनां स्फुटम् ।। सुरीणां सर्वथा स्थानमसमाधानकारणम् ।। ५८० ।। विजयोदया--प्रगणं व अन्यहा स्थानं जमादिक । थप्पसत्यं अप्रशस्तं । हबेज्ज भवन् । जेठार्ण ग्रस्थानं । तम्य तस्मिन्याने । आलोयणंण पदिदि आलोचनां न प्रतीच्छति । गणी गणधरः । किमर्थ । से तस्य क्षपकस्य । अवि. घय अविघ्नाथ । एतेष्यालोचनाय तस्यां प्रारब्धकार्यसिदिन भवतीति मत्वा । मूलारा-पडिकल दि शगोति । अधिग्वयं आरब्धकार्य निर्विघ्नसिद्धयर्थ । अर्थ- ऊपरके स्थान जैसे वर्ण्य है वसे अन्यभी जो अयोग्य स्थान हैं उसमेंभी क्षपककी आलोचना आचार्य सुनते नहीं. ऐसे स्थानों में आलोचना करनसे क्षपकी कार्यसिद्धि नहीं होगी ऐन मालसामी कालेचना आचार्य ग्रहण नहीं करते हैं, कतई आलोननां प्रतीतीन्यवाह अरहंतसिहसागरपदमसरं खीर पुष्फफलभरियं । उज्जाणभवणतोरणपासादं णागजस्वधरं ।। ५५८ ।। जिनेंद्रयश्नागादिमंदिरं चारुतोरणम् ॥ सरः स्वच्छपयःपूर्ण पद्मिनीषंडमंडितम् ।। ५८१ ।। पादपैसन्नतः सेव्यं सर्वसत्वोपकारिभिः ।। आरामे मंदिरे नः सज्जनैरिव भूषिते ।। ५८२ ।। समुद्रनिम्नगादीनां तीरमक्षमनोहरम् ॥ सच्छायं सरसं वृक्षं पवित्रफलपल्लवम् ।। ५८३ ।। विजयोत्या--अरइंतसिद्धसागरपउमस अईद्भिः सिदैव साहचर्यास्थानं अईसिदशब्दास्यामिह गृहीतं । अहसिद्धप्रतिमासाहचर्याद्वा । सागरानिलशी स्थानं सामधासागरादिशदेनोच्यते । खीरपुफ्फफलभरिदं झीरपुष्प फलभरिततरुसामीप्यात् स्थानं क्षीरपुष्पफलमरितमित्युच्यते । उजाणभवणतोरणपासाद उद्यानभवनं, तोरणं, प्रासादः । णागजक्वधरं । नागानां यक्षाणां च गृई।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy