________________
मुलाराधना ७६८
शुष्क वृक्ष है, जिसमें कटुसके वृक्ष भरे हैं, जो जल गया है. ऐसे स्थानोंमें दोषोंकी आलोचना करना योग्य नहीं. शून्य घर, रुद्रका मंदिर, पत्थरोंका ढेर और ईटोंका ढेर है ऐसा स्थानमी आलोचनाके लिये अयोग्य हैं.
तणपत्तकारि असुर सुसाणं च भग्गपडिदं वा ॥ रुद्राणं सुद्दाणं अधिउत्ताणं च द्वाणाणि ॥ ५५६ ॥ क्षुद्राणामपसत्वानां देवतानां निकेतनम् || तृण पापाणऋष्यास्थिपत्रपांस्वादिसंचयाः ॥ १७८ ॥ शून्यवेश्मर जो भस्मवर्चः प्रभृतिदूषिता ॥ रुद्रदेवकुलं त्याज्यं निंद्यमन्यदपीदृशम् ।। ५७९ ।।
विजयोद्रया - aणपसकछार असुसुखाणं च तृणवत्पत्रवत्काष्ठवत् यत्स्थानं । अशुचिसुसा वा अशुचिमशानं वा । भन्नानि पतितानि वा भाजनानि गृहाणि वा यस्मिन् स्थाने पतितं । अधिउताणं व उणाणि देवतानां स्थानानि । कीडशीनां ? रुहाणं रौद्राणां । त्राणां स्वरूपकानां ॥
मूलारा -- छारियं भस्मधूल्यादियुक्तं । अनुचि अमेध्यादियुक्तं । सुसा प्रमशानं । भग्गपडिदं भनपतित भाजनगृहादियुक्तं । रुद्राणं रौद्राणां चामुंडादीनां । खुदा क्षुद्राणां स्वरूपकानां । अस्वलानामित्यर्थः । अधिउत्तानं देवतानां अन्ये अधिउत्ताणं इति लोकेन आत्मात्मस्थाने स्थापितध्यंतरदेवानामित्ये माडुः ।
अर्थ – जिसस्थानमें तृण, सूके पान, और काठके पुंज है. जहां भस्म पढा है, ऐसे स्थानभी आलोचना के लिये वर्ज्य है. अपवित्र श्मशान, तथा फुटे हुए पात्र, अथवा गिरा हुआ घर जहां है वह स्थान भी वर्ज्य है. रुद्रदेवतायें और क्षुद्रदेवतायें इनकेभी स्थान वर्ज्य समझने चाहिये.
अण्णं व एवमादी य अप्पसत्थं हवेज्ज ज ठाणं || आलोचणं ण पडिच्छदि तत्थ गणी से अविग्वत्थं ॥ ५५७ ॥
आश्वासः
ม
७६८