SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ मलाराधना ७६४ अर्थ - पूर्वदिशा अथवा उत्तर दिशाकं तरफ मुख करके किंवा जिनप्रतिमाके सम्मुख अपना मुख करके आलोचना के लिये प्रथम क्षपक कायोत्सर्ग करना है. कायोत्सर्ग कर कहने के लिये दोपोंका स्मरण किया जाता है. अतः कायोत्सर्ग आलोचनाका कारण है. यह कायोत्सर्ग विधि क्षपक एकान्त में और अमार्गमें करता है. अर्थात् जहाँ जन नहीं है ऐसे स्थान में और जो आने जानेका मार्ग नहीं है ऐसे स्थान में क्षपक कायोत्सर्ग करता है. बहुजनमें कायोत्सर्ग करनेसे मन एकाग्र होता नहीं और मार्गमें कायोत्सर्ग करनेसे दूसरोंके कार्य में अडचन उपस्थित होती है, इसलिये एकान्तमें और अमार्ग में कायोत्सर्ग करना चाहिये ऐसा विधि कहा है. कायोत्सर्गे किमर्थं करोति आलोचयितुकामः इत्याशंकरया कार्यात्सर्गस्य उपयोगमा-एवं खु वोसरिता देहे वि उवेदि निम्ममत्तं सो ॥ निम्ममदा णिस्तंगो रिसल्लो जाइ एयतं ॥ ५५१ ॥ मुक्तशल्य ममत्वोऽसावकत्वं प्रतिपद्यते ॥ शल्यमुत्पादयिष्यामि पादमुले गणेशिनः ॥ ५७३ ॥ विजयोदया एवं इत्यादिना। गवमित्यनंतर सूत्र निर्विक्रमेण । प्राङ्मुख उदङ्मुखश्चैत्याभिमुखो या एकांते मार्गे | वोसरिता त्यक्त्वा किं ? न हि त्याज्यमंतरेण त्यागो युज्यते । देहमिति चेत् देहे वि उवेदि णिश्ममत्तं सो इति न घटते निर्ममतैव ननु त्यागः । भिन्नयोः पूर्वापरकालविषययोः क्रिययोर्यत्र एकः कर्ता तत्र पूर्वकालक्रियावचनात् क्या विधीयते । अत्रोच्यते वचसा त्यागः वोसरिता इत्यनेन उच्यते। मनसा ममायंन भवति देढ इति त्याग पश्चात्तन्यते । तेन यः करणभेदात्यागो भिद्यते । मिम्ममा पिसंगो निर्ममतया निस्संगो निष्परिग्रहः । णिस्सलो निःपरिग्रहत्यादेव निःशल्यः । एकसं जादि भावनां प्रतिपद्यते ॥ कायोत्सर्गस्यालोचनाप्रत्ययस्व समर्थनाय गाथाद्वयमाह - मूलारा एवं पाचीगो इत्याद्युक्तविधिना ! खु यस्मात् । बोसरिता कार्य व्युत्सृजामीति वचनेन त्यक्त्या । निम्मतं अयं देो मम भवतीति मनसा त्यज तं । णिम्ममदा णिस्सगो निर्भमतया निःसंगो बाह्य व्यतरपरिग्रहरहितो अत एव निःशल्यः । आलोचनापरिणतोऽहमिदानीं संपन इति न मे सम्यक्त्वादिषु दोषः कश्चिदप्यस्तीति दोषकारावे व ४ ७६४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy