SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ मूलाराघना ७६३ तो सो एवं भणिओ अब्भुज्जदमरणणिच्छिदमदीओ ॥ सव्वंगजादहासो पीदीए पुलइदसरीरो ॥ ९४९ ॥ इत्युक्तं सूरिणत्कृष्ट चिकीर्षुः क्षपको मृर्ति ॥ जात सर्वांगरोमांचः प्रमोदभरविव्हलः ॥ ५७ ॥ बिजयादा एवं शिक्षितोऽसी क्षपकः । तो तनः । सो आराधकः । एवं भणिदो एवं शिक्षितः सुमि अन्भुजभरणनिचिदमदीगो अभ्युद्यते भरणे निश्चितबुद्धिः । सब्वंगजा हामी सूत्रांगजातः । पीदार पुलगिसरीरो प्रीया पुलकितशरीरः ॥ एवं शिक्षितः क्षपकः किं करोतीत्यत्र गाथाद्वयमाह - मूलारा तो ततः शिक्षानंतरं कायोत्सर्ग करोतीति संबंध: । अभुज्जद उत्साहवान् । हासो हर्षः । अर्थ - यहांतक गुरुने क्षपकको आलोचनाके विषय में उपदेश किया. यह सब उपदेश सुनकर मरणकेलिये जिसने निश्चय किया है ऐसा क्षपक मुनि अत्यंत हर्षित होता हैं और उसके शरीरपर आनंदसे रोमांच आते हैं. पाचीणोदीचिमुह चेदियहुत्तो व कुणदि एगंते ॥ आलोयणपत्तीयं काउरसग्गं अणाबाधे || ५५० ।। चैत्यस्य सम्मुखः प्राच्यामुदीच्यां वा दिशः स्थितः ॥ कायोत्सर्गस्थितो धीरो भूत्वा काग्रेऽपि निस्पृहः || ५७२ || विजयोदयाप्रमुख उदमुखः । चेदियत्तो व चैत्याभिमुखो वा भूत्या । कुर्णादि उस्सां करोति कायोत्सर्गे । कीटग्भूतं ? आलोयणपतीगं आलोचनाप्रत्ययं । आलोचनानिमित्तं । कायोत्स स्थित्वा तेषा यतः पर्यन्ते कथयितुं तस्मात्कायोत्सर्ग आलोचनाहेतुः । क तं करोति ? एगंले एकांते जनरहितदेशे । अणाबाधे मार्गे बहुजनमध्ये एकमुखेन भवति चित्तं । मार्गे स्थितः परकार्थव्याघातकृद्भषति इति मत्या | एकान्ते अमार्गे च कायोत्सर्गदेश आध्यानः ॥ मूलारा पाचोदीचिमुझे पूर्वाभिमुख उत्तराभिमुखो वा । चेहबहुतो वा चैत्याभिमुखो वा । आलोयणपत्तीयं आलोचनाप्रत्ययं । कायोत्सर्गस्थो दोषान्रतीति कायोत्सर्गं आलोचना | कासगं सामायिकदंड कस्तवयोगपूर्वक वृद्धिभक्त बोपविश्य घुसिद्धभक्ति करोतीति प्राकृटीकारनाथ: । अणावाचे क्लेशसंक्लेशकारणरहिते || माश्वासः 9 1021
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy