________________
आश्वासः
मूलाराधना
७६०
जे गारवेहि रहिदा णिस्सल्ला दसणे चरिचे य॥ बिहरति मुत्संगा खवंति ते सव्वदुक्खाणि ॥ ५१४ ॥ सम्यक्त्ववृत्तनिःशल्या दरोत्सारितगौरवाः ।।
विहरति विसंगा ये कर्म सर्व धुनंति से॥५६६ ॥ विज्ञयोदया-जे गारहि रहिदा ये गैरवैविरहिताः । णिस्मल्ला सणे चरित्त य निःशस्याः संतो दर्शने चरिंध न । हिरति प्रवत मुनगा गिरस्तम्बर । सघदुतागि खति ते सपाणि दुःखानि झापन्ति ।
नि:शस्यतया रत्नत्रय प्रयनेमानानां गुणमाह - मूलारा-मुत्तसंगा निरस्तमूर्छाः ॥
अथ-मादिगारव, रसगारव और मानगारख ऐसे तीन मारवोंसे रहित होकर सम्बग्दर्शन, सम्यग्ज्ञान और सम्पचारित्र में जो निरतिचार होकर प्रवनि करते हैं, संपूर्ण परिग्रहके त्यागी होनेसे वे सर्व दुःखोंका नाश करते हैं.
तं एवं जाणतो महंतयं लाभयं सुविहिदाणं । दसणचरितमुदो पिस्सल्लो विहर तो धीर ॥ ५४५ ॥ इति ज्ञात्वा महालाभं निःशसमीभूतचतसा।
शुद्धादर्शनचरित्रो विहरस्वापशल्पकः ।। ६६७ ।। विजयोन्या-तं भवान् । एकमुक्तप्रकारे जाणतो जानन् । महंतगं महानं लाभ सुविहिदाणं सुसंस्तानां दंसाणचरितसुद्धो दर्शने चारित्रे च शुद्धि तयोः शुद्धि शानदर्शनशुद्धिमंतरेण न भवतीति त्रयागां शुद्धिमता । गिस्तल्लो. शल्यरहितः सन । विद्दर नर । तो तस्माजीर धैर्योपेत ।।
रत्नत्रयनिर्मलीकरणे स्वार्थातिशयलाभप्रकाशनेन प्ररोचनामुत्पाद्य तत्र क्षपकं प्रेरयन्नाह--
भूलारा-- निनवचनं प्रसिद्ध । एवं एतेनास्पदुक्तेन विधिमा । सुविहिदाण निरतिचाररत्नत्रयाणां । दसणचरितमुद्धि एनश्शुद्धि विना न भवति रत्नत्रयशुद्धिः । शिस्मल्लो दोभानणात्प्रभृति को यो निष्क्रान्तः । विहर आचर। तं त्वं । प्रागनुचितं रत्नत्रयं शोधयित्वा इन उरारं शुद्ध त्वमनुतिष्ठेत्यर्थः ॥