SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ मृताराधना आश्वासः ७५७ एकगपि भावशल्ययनुजा नियमागम्य दोगमाह मूलारा-मावसलं भावानां सम्यक्त्वादोनों शल्यमतिवारं । अणु रित्ता, अनुन्मूल्य गुरुक्तप्रायश्चित्तेनानिराकृत्येत्यर्थः । गारवेग य च शब्दाद्भवेन च । भावशल्यका उद्धार न करनमें दोप दिखाते हैं अर्थ-जो क्षषक लज्जासे गारवसे रत्नत्रयमें लगे हुए अतिचारोंको दर नहीं करता हुआ मरण करता है. वह आराधक नहीं होता है. जाते अपराधे तदानीमेव कधित न कालक्षपः कार्य इति शिक्षयति कल्ले परे व परदो काहं दसणचरित्तसोधित्ति ॥ इस संकरासदीगा गयं पि कालं ण याणति ॥ ५४१ ॥ चारित्रं शोधयिष्यामि काले श्वः......वहम् ॥ शेमुषीमिति कुर्वाणा गतं कालं न जानते ।। ५६३ ।। विजयोदया-कले श्वाप्रभृतिके काले । करिष्यामि दसणचरितसोचित्ति दर्शनशानवारित्रादिमिति । हर संकप्पमदीगा एवं कृतसंकल्पमतयः गर्दपि कालं ण जाणंति । गतमतिक्रांतमपि आयुःकालं नैव जाति । ततः सशल्यं मरणं तेषां भवति । अत पाको उम्पपणगुप्तगणा मापा अणुपुत्रसी मिहतध्वा । इति व्याधयः, कर्माणि, शत्रवदनोपेक्षितानि परमूलानि पुनने सुग्वेन बिनाश्यते । अथवा अतिचारकालं गतं चिरातिकान्तं नैव जानंति । ये हि अतिचाराः प्रतिदिन जातास्तरां कालं, संध्यां गतिदिन इत्यादि पवादालोचनाकाले गुरुगा पास्तावन्न वक्तुं जानन्ति विम्युनत्वाचिगनीतम्य । अभागनं वनीचारकालं नस्यातिचारस्य अपिशब्देन क्षेत्रभावी यातिचारस्य हेतु न जानंति न गर्गन्त । मामान्यवारयपि न जाननि । इट स्मृतिशानागोचर इनि कांबिद्यारूपानं ॥ सम्यक्त्वादेमपनो दोपस्तत्क्षणादेव संशोध्य इनि शिक्षार्थमाह - मूलारा--कल्ले श्वः । परे एकदिनांतरितागामि दिने । काहं करिष्याम्यई । इय संकप्पम दीया एवं चिंतागतचुद्धयः गयंपीत्यादि अतिकोतमायायुः कालं न बुध्यने । ततः सशल्यास्ते नियन्ते । अत एवोक्त उप्पणा उत्पन्नमाया अणु अपुष सो मिहंतव्वा । अथवा गर्ने चिरातिकांत काल संध्यारात्रिदिनादिकं अतिचारसमयं । अपि शब्दातमेवभाव च
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy