________________
मूलारापना
आश्वास
विजयोध्या-मिच्छादसणसलं मिथ्यादर्शनशल्यं । भायासलं माशशल्यं । णिदाणसलं निदानशल्यं च। अधा सलं दुविइं अथवा शल्यं द्विप्रकारं । दब्वे मवि य दध्यशल्यं भावशल्यमिति । बोचव्वं दोब्यम् ।।
शल्यभेदनिर्णयार्थमा--
मूलास-मिच्छादसण सल्लं मिथ्यावर्शन , शल्यभिष शरीरांत:प्रविष्टकांडादिवत् बाधानुबंधनिबंधनत्वान् । एवमुत्तरयोरप्युपमार्थी वाच्यः । णिहाणसल्लं सम्यक्त्वत्रतादिमाहात्म्याद्राज्यादिक में भूयादिति संकल्पः । दचे द्रव्याश्रयं ।
अर्थ--मिथ्यादर्शनशल्य, मायाशल्य और निदानशल्य ऐसे शल्यके तीन दोष हैं, अथवा द्रव्यशल्य और भावशल्प ऐसे शल्यके दो भेद समझने चाहिये,
तिविहं तु भावसल्लं दसणणाणे चरित्तजोगे य ।। सचित्ते य अचिचे य मिस्सगे वा विदन्यम्मि ॥ ५३९ ॥ भावशल्यं त्रिशा तत्र ज्ञानादित्रयगोचरम् ॥
द्रव्यशल्यमपि त्रेधा सचित्ताचित्तमिश्रकम् ।। ५५९॥ विजयोदया-तिविहं तु त्रिविधं यय 1 भावसलं परिणामशल्यं । वसणणाण चरित्तजोगे य दर्शने, मानेचारिप्रयोगे वा । दर्शनस्य शल्यं शंकादि । कानस्य शवयं अकाले पठन अविनयादिकं च । चारित्रस्य शल्यं समिति, गुप्तयोरजादरः । योगस्य तपसः प्रागुक्तानशनातिचारजातं । असंयमपरिणमनं वा । तपसश्चारित्रे अन्तर्भावधिवक्षया तिविमित्युक्तम् । दध्यम्मि मल शिविहीदव्ये शल्यं त्रिविधं । सबिसे अचिसे मिस्सगे य सचित्तद्रव्यशल्यं दासादि । अचित्तद्रव्यशल्य सुवर्णादि । मिस्सग या चिमिचद्रव्यशल्यं प्रामादि पतन्त्रिविध दृश्यशल्यमित्युच्यते । चारित्राचारस्य शल्यस्य कारणत्वात् ॥
उभयमपि शल्यं प्रविवक्षुराह
मूलारा-भावसह सम्यक्त्वाचतिचारलक्षणपरिणामशल्यं दंसणे इत्यादि । दर्शनस्य शस्य शंकादिकं । ज्ञानस्याकालपउनादिक । चारित्रस्य समितिगुप्त्यनादरः । योगस्य तपसः भागुक्तानशनाद्यलिचारजातमसंयमपरिणमन या । तपसश्चारित्रेऽन्तर्भावविवक्षया तिबिमित्युक्तं । सचित्तद्रव्यशल्वं दासादि । अचित्ते अचित्तद्रव्यशल्यं सुवर्णादि । मिस्सगे मिश्रद्रव्यशल्यं ग्रामादि ।
७५५