SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ मलाराधना आश्वास: KuratArARATARA अपराधोऽस्ति यः कश्चिज्जातो यत्र यथा यदा ॥ धृते पदविभागीं तां सूरी तत्र तथा तवा ।। ५५५ ॥ विजयोदया-पयजादी सत्यं प्रयस्यादिकं सर्व । कमेण जे जन्थ जेण भावेण क्रमेण यात्र कालत्रये या देश येन भायेन प्रतिमवितं । नहा तं नया नत् । गालोचिनो निरूपयनिति । यदि पदविभागी विशेषालोचना भवति शल्यानिराकरणे दो शल्यापाये च गुणं इमांतेन दर्शयति । पादाविभागीं लक्षयति--- मूलारा-जत्थ यस्मिन्देशे काले च । पडिसेविदं संव्यवहृतं । आलोयसो पदविभागीमालोचयम्माधु: पादविभागी विशेषालोचना स्याद्भक्तृवचनयोहे तुहेतुमद्भावेनाभेदोपचारात् ।। विशेष आलोचनाका वर्णन अर्थ-तीन कालमें, मिटर, जिस परिजम जो दोनोपका है उस दोषकी मैं आलोचना करता हूं ऐसा कहकर जो दोष क्रमसे आचार्यके आगे क्षपक कहता है उसकी बह पदविभागी आलोचना है, जह कंटएण विदो सवंगे वेदणुदुदो होदि ॥ तमि दु' समुछिदे सो णिस्सल्लो णिबुदो होदि ॥ ५३६ । कंटकेन यथा विद्ध सर्यागब्यापिवेदना॥ जायते निवृतस्तस्मिन्नुङ्क्ते शल्यवर्जितः ॥५५६॥ विजयोदया--जह कंटरण विद्रो यथा कंटकेन विद्यः । सव्यंगे सर्पस्मिन् शरीरे । वेदणुपुको होइ वेदनयोपद्रुतो भवति । तस्यि समुठ्ठिदे तस्मिन्कटके उद्धृते । सो दुःखितः । णिस्सल्लो निःशल्यो शल्येन रहितः । णिज्युदो निर्वृतो। 6. होवि भवतीति सुखी भवतीति यावत् ॥ शल्यानुद्धरणोद्भरणयोदगिगुणी हातमुखेन स्पष्ट्रयितुं गाथाद्वयमाहमूलारा - वदणुबुदो पीडीपटुतः । अनुदो सुखी । शल्यका निराकरण न करनेमें दोष और शल्यके नष्ट होने से गुण प्राप्त होता है यह दृष्टांतसे स्पष्ट आप शता १५ तस सट करते हैं-- %EO ७५३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy