________________
मूलाराधना
अर्थ-अशुभपरिणाम उत्पन्न होनेसे शरीरसे, पचनसे और मनसे जो जो दोष तेरे द्वारा किये गये हैं उनका गुरूके पास तु संपूर्ण कथन कर.
आवासः
७५०
अमुगंमि इदो काले देसे अमुगत्थ अमुगभावेण ॥ जं जह णिसेविदं तं जेण य सह सव्वमालोचे ॥ ५३२ ।। कालेऽमुकत्र देशे पा जातो भावनयानया ॥
दोषो ममेति विज्ञाय स्वमालोच्य सर्वथा ।। ५५२॥ विजयोदया-चरणं कमाचरणं । यो अस्मादिनादतिकांते 1 अमुगम्मि काले अमुकस्मिन्काले । देशे अमु. मिन्देशे। अमुगभावेण अमुकभावेन अनेन भायेन । जंयत् । जधा मिसेविवं यथा निषेवितं । जेण य स येन च सद्द । तं सम्पमालोचे तत्सर्व कचयेद्देशकालभेदात् । परिणामभेदात, सहायभेदात् च दोषाणां गुरुलघुभाषः। गुरुलघुभावानुसारेण पालधु वा दी। कदया
कालेदेशपरिणामसहायभेदाद्दोषाणां गुरुलघुभावः स्वात्तदनुसारि र प्रायश्चित्तभिति यो यदा यत्र येन यथा जातोऽतिबारसं तथैवालोचयेदुत्कष्टशुद्धिकाम इत्यालोचनाविभ्यनुशासनार्थमाह--
मलारा --अमुगम्गि अमुकास्मन् । विप्रकृष्टमत्यर्छ । इदो इतोऽगात्सभीपप्रत्यक्षादिना प्राक् । काले शीतोशवलक्षणे। पूर्वाब्दादिरूपे वा । देसे भूम्यैकदेशे, जांगलादी पुरवनादौ वा । अमुगभावेण अमुकेन क्रोधादीनामन्यतमेन परिणामेन । अमुकेन सहानेनेत्युपस्कारः जिसेविदं निषिद्धमनुष्ठितं । ते त्वया । तं सम्यक्त्वाचविचारं । समालोचे संपूर्णमालोचय । उक्त--
कालेऽमुकत्र देशे या जातो भावनयानया ॥
दोषो ममेति विज्ञाय त्वमालोचन सर्वथा ।। अर्थ-अमुक कालमें, अमुक देशम, अमुक परिणामसे जो दोष जैसा किया होगा और जिसके साथ किया होगा उसका संपूर्णतया कथन करना चाहिये. देशकालभेदसे, परिणामभेदसे और साहायभेदसे दो