SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ मूलाराधना अर्थ-अशुभपरिणाम उत्पन्न होनेसे शरीरसे, पचनसे और मनसे जो जो दोष तेरे द्वारा किये गये हैं उनका गुरूके पास तु संपूर्ण कथन कर. आवासः ७५० अमुगंमि इदो काले देसे अमुगत्थ अमुगभावेण ॥ जं जह णिसेविदं तं जेण य सह सव्वमालोचे ॥ ५३२ ।। कालेऽमुकत्र देशे पा जातो भावनयानया ॥ दोषो ममेति विज्ञाय स्वमालोच्य सर्वथा ।। ५५२॥ विजयोदया-चरणं कमाचरणं । यो अस्मादिनादतिकांते 1 अमुगम्मि काले अमुकस्मिन्काले । देशे अमु. मिन्देशे। अमुगभावेण अमुकभावेन अनेन भायेन । जंयत् । जधा मिसेविवं यथा निषेवितं । जेण य स येन च सद्द । तं सम्पमालोचे तत्सर्व कचयेद्देशकालभेदात् । परिणामभेदात, सहायभेदात् च दोषाणां गुरुलघुभाषः। गुरुलघुभावानुसारेण पालधु वा दी। कदया कालेदेशपरिणामसहायभेदाद्दोषाणां गुरुलघुभावः स्वात्तदनुसारि र प्रायश्चित्तभिति यो यदा यत्र येन यथा जातोऽतिबारसं तथैवालोचयेदुत्कष्टशुद्धिकाम इत्यालोचनाविभ्यनुशासनार्थमाह-- मलारा --अमुगम्गि अमुकास्मन् । विप्रकृष्टमत्यर्छ । इदो इतोऽगात्सभीपप्रत्यक्षादिना प्राक् । काले शीतोशवलक्षणे। पूर्वाब्दादिरूपे वा । देसे भूम्यैकदेशे, जांगलादी पुरवनादौ वा । अमुगभावेण अमुकेन क्रोधादीनामन्यतमेन परिणामेन । अमुकेन सहानेनेत्युपस्कारः जिसेविदं निषिद्धमनुष्ठितं । ते त्वया । तं सम्यक्त्वाचविचारं । समालोचे संपूर्णमालोचय । उक्त-- कालेऽमुकत्र देशे या जातो भावनयानया ॥ दोषो ममेति विज्ञाय त्वमालोचन सर्वथा ।। अर्थ-अमुक कालमें, अमुक देशम, अमुक परिणामसे जो दोष जैसा किया होगा और जिसके साथ किया होगा उसका संपूर्णतया कथन करना चाहिये. देशकालभेदसे, परिणामभेदसे और साहायभेदसे दो
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy